पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/42

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इतीष्ठाभरणं [अ६० ३१ नित्यं स्त्रियाः ॥ १९४ ॥ स्नियाः परस्यामो निल्यं नुडागमो भवति । स्रीणाम् ॥ सङ्ख्याया अनतः ॥ १९५ ॥ अच्छब्दवर्जिताया' सङ्कयायाः सम्बन्धिन आमो नुडागमो भवति । चतुर्णां पण्णां पञ्चानाम् । सङ्क्षयाप्रधाने समासेऽपि तत्सम्बन्धित्वाद् भवति । परमचतुर्णाम् ! परमषण्णाम् । अप्रधानात् न तु भवति ! प्रियचतुरां प्रियपन्चानां प्रियqपार्मितेि ! अनत इतेि किम् । त्रिंशतां पञ्चाशतामू { त्रेख्यश्च ॥ १.९६ ॥ घ्रेः परस्यामो नुडागमः चेस्त्रयादेशश्च भवति । त्रयाणां परमत्रयाणाम् । इह तु न भवति । अतिनीणां प्रियीणाम् ! स्रिया तु परत्वात् तिसृभावो भवति । तिसृणाम् सुपो लुगैकाथ्यें ॥ १९७ ॥ पूर्लोत्पन्नस्य सुप एकार्थीमावे लुगू मपति । पुत्रीयति । कुम्भकारः । औपगवः । राजपुरुषः। ऐकाथ्र्य इति किम्। पुत्रमिच्छति कुम्भकार इतेि । अनुपसर्जनाव्ययात् ॥ १९८ ॥ धनुपसर्जनादव्ययात् परस्य सुपो लुग् भवति ! उच्चैः परमोच्चैः । अनुपसर्जनादिति किम् । अल्युशैसौं । नाव्ययीभावाद्धतोऽपञ्चम्यास्त्वम् ॥ १९९ ॥ अव्ययीभावादतोऽकारान्तादुतरस्य सुपो लुफू न भवति, पश्मी पार्जतस्य पुनः अमादेशी मनति । उपकुम्भ तिgतीत्यादि। अत इति किम्। अधिप्ति । अपश्वम्या इति किग । उपकुम्भात् । तृतीयासत्तभ्योत्र ॥ २०० ॥ धकारान्तादव्ययीभावसूगासादुतरयोस्तृतीयासतम्योर्या क्षमादेशे भवति । उपकुम्भम् । उपपुम्भेन । उपकुम्भम् उपकुम्भे ।