पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/41

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tF70 R.) हययहारिप्रयायियों यूक्या समेतम् । ፭ኳ भ्यसोऽभ्यम् || १८७ ॥ युष्मदस्मद्भ्यां परस्य भयमोऽभ्यमादेशे भवति ! युष्मभ्यं दीयते । अस्मभ्यं दीपते । अकारााईकरण किम् । बटुपु झरयेत्वं मा मूल इति । पञ्चम्य { १८८ ॥ पशम्या म्यसी युग्मदस्मद्भ्यां परस्यादित्ययमादेशी भवति। युष्मद् गच्छतेि । अस्मद् गच्छतेि ॥ ङसेश्च ॥ १८९ ॥ उसेध युष्मदस्मद्य परस्याददेशी भवति ! त्वद् गच्छतेिं । मद् गच्छत {} २ाम अकम् ।। १९० ।। युष्मदस्मद्भ्यां परस्याम व्याक्मदेशो भवति । युष्माकम् अस्माकम् ॥ तस्वापी मुट् ॥ १९१ ॥ हृस्खान्तादाबन्तश्च परस्यामों नुगमो भाषत ! वृक्षाणां खट्वाणाम् । इस्वाप इति किम् । वर्षाभ्यां दृपदाम् | स्त्रीयूभ्यम् ॥ १९२ ॥ स्त्रीलिझसम्बन्धी य ईकार ऊकारथ ताम्य परस्यानो नुट्र भवति । लक्ष्मंीणाम् । अलाबूनाम् । ग्रहणं किंम् ! ग्रामप्याम् ! खलप्वम् | (अा ? यू)ग्यामितेि किन् । श्रदाम } इयुबूस्थानिश्यां वा ॥ १९३॥ इयुदोः स्थानेगी यी श्रीसम्बन्धनावकारोकारी ताभ्यां परस्यामो वा नुडागयो भवति । (स्त्री? श्री)णा (धि १ श्चि)याप् यूो भुवाम् ! यिा इति किम् । सुधियाम् } कठमुवामू। (स्त्री ? श्री)शब्दसम्मन्विनोस्तु पुंस्यपि । व्रति(रुी ? भfी) गाम् अतिश्रियाम् । अनिभ्रूणाम् अतिभ्रुवां (अतेि?)त्रीणां पुरुषाणां पा । नपुंसके तु इस्वत्वेन याव्यमितेि तलक्षण एव नियी सुट् भवति (अतिश्रीगां) फुलानामितेि । इयूयूम्यानेभ्यामेिति किम 1 नदीनां वधूनाम {} LLC SLLS LCLLLL LSL LLSLLLL LLL LLLS LLSLSL LSHLL SLS LSLLLLLSLLLLLLLL LLLLLLLLSLLLSLLLLLS SS LLLLLSLLLLLSLLLLLLLL LLLL SS LS LS १. *भ्यः निश्वम्' छ, पञ्ॐ.