पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/40

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፮ዩ सर्यतीकण्ठभरणं truto 3. कतेः परयोजैश्शसोलेक् भवति। कति तिष्ठन्ति । कति पश्य । अप्रधानान्नं भवति । प्रियकतयः }} स्वमोर्नपुंसकात् ।। १८१ ॥ सु अम् इत्यतयोर्नपुंसकलिङ्गात् परयोलैक्र भवति । दधि तिष्ठति ! दधि पश्प । पयः। पयी जरयति । अतोऽम् ॥ १८२ ॥ अकारान्तात् नपुंसकलिङ्गात् परयोः स्वमोरमादेशो भवति । कुण्डं तिष्ठति । कुण्ड़े पश्य । डतरादिम्यः पञ्चभ्योऽनेकतरात् तः ॥ १८३ ॥ डतरादिभ्यः पञ्चभ्य एकतरवर्जितेभ्यो नपुंसकलिङ्गेभ्यः परयोः स्वमोस्तकारादेशो भवति । कतरत् तिष्ठति } कतरत् पश्य । कतमत् तिष्ठति । कतमत् पश्य । अन्यत् तिष्ठति । अन्यत् पश्य । अन्यतरत् तिष्ठति { अन्यतरतूपश्य । इतरत तिष्ठति । इतरतूपश्य । अमेऽकारस्य तकरे कृते मकारस्य संयोगान्तलोपः ! पञ्चभ्य इति किम् । पूर्वं तिष्ठति । पूर्वं पश्य । अनेकतरादिति केिम् । एकतरें तिष्ठति । एकतर पश्य है। युष्मदस्मद्भ्यां डसोऽश् ॥ १८४ ॥ युमदस्मद्भ्यां परस्य डसोऽशित्ययमादेशो भवति । तव खम् । मम स्वम् । शकारः सर्वादेशार्थः । डेसुटोऽम् ॥ १८५ ॥ युम्दिस्मद्ग्यां पुरस्स डे इत्येतस्य सुष्टं चामित्ययमादेशो भवति । तुभ्यं दयिते! मद्यं दीयते । त्वम् अद्दम् । युवाम् आवाम् । यूयं वयम् । त्वा माम। युवाम् आवान् । शसो नः ॥ १८६ ॥ युम्मदस्मदुस्यां परस्य शसी नकारादेशी भवति। सकारस्य संयो ༡ पू`मान्। युगदमशेरिशखात् शीसामानापेक्ष