पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/39

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70 R.) पृदयहाण्यिाक्ष्यमा सूक्ष्मा संगैनपू ! 3 रमै च तीयात ॥ १७४ ॥ तीयान्तान् प्रानिपदिका मैं म्गाम्पिनी या गयाpान ग्रा भवति । द्वितीयस्मै द्वितीयाप । द्वितीयग्माT ट्रिनीगान् । द्विनीयरिमन् द्वितीये । एवं तृतीयस्मै इत्यादि । अाप औोतः शी ।। १७५ ।। gDDDD DmDDDBD DD DDuuDuuBDuDDD शी इत्ययगादशी भवति । माल तिठनः भाले पश्य । यहुराने तिष्ठतः । DD D DBBD SuDuDuDBD DDD SSDDSS राथेमू } अपुर्ण । नपुंसकात् ॥ १७६ ॥ नपुंसकात् परस्यौत: शी इत्ययमादी भवनि । कुण्डे नेिष्ठतः । कुण्डे पश्य । पयसी । जश्शसः शिाः || १७७ ॥ नेपुसैकात् परयोर्जश्शसोः शिरित्ययमदेझे भपनि । कुन्डानि निgति । कुण्ड़ानेि पश्प । जसो सहयतिस्य शमो ग्राहयादिह न भपति ! कुण्ड़शो ददाति । शकारः संदेशार्यैः ' - अष्टाभ्य औोशम् ॥ १७८ ॥ अष्टनः कृनात्वात् परयोर्मदशसोरीशिक्ष्ययमादयो भवति । अष्टी तिष्ठन्ति । अष्टी पश्य । परमाम्रै । कृतावनिर्दशः किन् । अष्ट । अत्पgrन्ः । शङ्गाः सर्वदेशार्थः }} प्ण: संख्याया लुफू ॥ १७९ !! DDDDD DDDDD DDD DDS BDBDDD DDD S g gggg S DDD DDD S DDB umggg SDD DDSS DD SDDS सम्पन्धिनोर्जश्शसोर्ग्रहणात् अप्रधानान्न भवनि । श्रियषपः पिश्यानः । कतेः ॥ १८० ।।