पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/38

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ सरस्यतीकण्ठमरणं {अध्या० ३. संज्ञाया उपसर्जनाञ्च स्मैप्रभृतिकमन्यच्च सर्वैनामिकं त्यदाद्यत्वादिकार्य न भवति । यतु प्रतिपदोक्तं 'युष्मदस्मद्भधां ङसोऽश्' इत्यादि तद् भवत्येव । सर्वे नाम कश्चित् सर्वोय । विश् जगत् विश्वाय। अतिक्रान्तः सर्वान् अतिसर्वाय । प्रियविश्धाय एवम् अतितत् अतत्तदैौ । अनुपसर्जनात् तदन्तादपि | परमसर्वस्मै ! त्वकपितृकः मकत्पितृकः ! त्वकत्पुत्रः मकपुत्र इत्यन्तरङ्गत्वात् । अत्पूर्वमेव त्यत्कपितृको मत्कापैतृक इति तमेवान्ये मन्यन्ते । तृतीयासमासवाक्ययः ॥ १६९ ॥ 'पूर्वावरे'त्यादिना प्रतिपदं तृतीयासमासं वक्ष्यति । तस्मिस्तद्वाक्ये च सर्वनाम्नो यदुक्तमन्यच्च सार्श्वनामिकं कार्य तद् न भवति । मासेन पूर्वीय मासपूर्वीय ! मासेनाक्राय मासावराय !! इन्द्वे च ।। १७० ॥ द्वन्द्रे समासे सर्वनाम्नो यदुक्त यञ्चान्यत् सार्वनामिर्क कार्य तन्न भवति । अधरोत्तरात् ॥ श वा । १७१ ॥ सर्वैनाम्नो जसः शीभावो य उक्तः स द्वन्द्वे वा भवति । पूर्वोक्तरे पूर्वोत्तराः । कतरकतमे कतरकतमाः ॥ प्रथमचरमतयायाल्पार्धनेमकतिपयेभ्यः ॥ १७२ ॥ प्रथमादयः प्रातिपदिकानि । तयायैौ प्रत्ययौ । तेभ्यः पूर्वानुवृत्तः शी वा भवति । प्रथमादिभ्योऽप्रासे विभापेयम् । नेमात् प्रांते । प्रथमे प्रमाः । चरमे चरमाः ! द्वितये द्वैितयाः ! द्वये द्वयाः ! उभयाश्च पूर्वविप्रतिषेधेन नित्यमेव शी भवति । उभये देवमनुष्या. ! अल्पे अल्पा. ( अर्धे अध: । नेमे नेमाः । कतिपये कतिपयाः । पूर्वादिभ्यो नवभ्यः स्मात्तस्मिनैौ च ॥ १७३ ॥ पूर्वादिभ्यो नवम्यः श्रमात्स्मर्न शी च यथास्थानं घा भवन्ति । पूर्वसातु पूर्वीत्। पूर्वस्मिनू पूर्व। पूर्व पूर्वीः । परस्मात् परात्। परमिन् पंरे । पोरे पराः । नयभ्प इति किम् । त्यस्मात् | त्यस्मिन् । त्ये ।