पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/37

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qTo &.] हृदयहारिण्याख्यया वृत्त्या समेतमू। टाङसोरनस्यैौ ॥ १६२ ॥ अकारान्तात् प्रतिपदिकात् परयोष्टाङसोर्यथासम्लचस् इन स्य इत्येतावादेशौ भवतः । वृक्षेण । अतिजरेण । अतिजरसिनेति केचित् । घृक्षस्य अतिखट्वस्य ! अत इति किम्। दृष्पदा दृपदः। ङेङस्योर्यातौ ॥ १६३ ॥ छे ङसि इलेतयोरकारान्तात् प्रातिपदिकादुत्तरयोर्यथासहयं य अदित्येतावादशैौ भवतः । वृक्षाय वृक्षान् । ‘भौरिक्यैपुकार्यादीति निर्देशेन सन्निपातलक्षणपरिभापायाः कचिदनित्यत्वात् ज्ञापकात् 'सुपि चे'ति दीघों भवति । अत एवातिजरसादिति केचित् ॥ सर्वनाम्नः सैमैस्मातौ ॥ १६४ ॥ अकारान्तात् सर्वनाम्नः परयोः डेङस्योयैथासह्वर्थं स्मैस्मादित्येताTrx, ". S. ws वादेशी भवतः । सर्वस्मै विश्वस्मै । सर्वस्मात् विश्वस्मात्। अत इत्येव । मवते भवतः । ङेः स्मिन् ॥ १६५ ॥ अकारान्तात् सर्वनाम्नः परस्य छेः स्मिन्नित्ययमादेशो भवति । सर्वस्मिन् विश्वस्मिन् । अत इत्येव । भवति ॥ जसः शीं ।। १६६ ॥ ञ्जुकारान्तात्सवैनाम्नः परस्य जसः शी इत्ययमादेशो भवति । सर्वे विश्वे। अत इखेंव । भवन्तः l तपरकरणादिह न भवति। सनः । r वदेशाथैः ॥ अदामः साम् ॥ १६७ ॥