पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/36

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० सरस्वतीकण्ठाभरणं {अध्या० ३. तिष्य एकः । पुनर्वेसू द्वौ । तेपां बहुत्वात् चिह्वर्थः । चहुवचने प्राते द्विवचन विधीयते । तिष्यपुनर्वस्वोर्नक्षत्रविपये द्वन्दे चहुवचनस्य प्रसङ्गे नित्र्य द्विवचर्न भवति । उदितौ तिष्यपुनर्वस् । पर्योयाणामपि । सिध्यपुनर्वसू। नक्षत्र इति किम् । तिष्यपुनर्वसर्वो माणवकाः । द्वन्द्व इति किम् । यस्तिष्यस्तै पुनर्वसूयेपा ते तिष्यपुनर्वसवः । तिष्यादय एवोत्पातादेर्निमेत्ताद् विार्थयेण दृश्यमाना बहुत्रीहिणेोच्यन्त इति नक्षत्रसमास एवायं, नतु द्वन्द्वः ! वहुवचनस्येति किम् । तिप्यश्च पुनर्वसु च तदिदं तिप्यपुनर्वसु। अस्मादेव ज्ञापकात् सवों द्वन्द्रो विभापैकवद्भवति । प्रातिपदिकात् स्वौजसमौट्छष्टाभ्याम्भिस्डेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसेसाम्डयेोस्सुपः ॥ १५९ ॥ प्रातिपदिकात् परे स्वादयः प्रत्यया भवन्ति ! दृपत् दृपदौ दृषदः । दृष्पदं दृदिी दृषदः। इपदा इपद्धयां दृपाई: ! दृपदे इपद्भ्यां दृपद्भ्यः । दृपदः दृषद्भ्यां दृपद्भ्यः । दृपदः दृपदोः दृषदाम्। दृषदि दृपदोः दृषत्सु । एवं कुमारीक्षष्ट्वादयः । सोरुकारः सोरिति विशेqणार्थः । जसो जकारो 'जसि चे'ति l औटष्टकारः सुङिति प्रत्याद्दारार्थेः ! शसः शकारः ‘ततः शसी नः पुंसी'ति चिह्नार्थः ॥टकरिष्टाङसोरिति । ङेङसिङस्ङीनां ङकारो ‘ङित्यसख्युरि'ति । उसेरिकारो 'झ्सेश्चादि'ति । सुपः पकारः सुवेिति प्रयाहारार्थेः । अतो भिस ऐस् ॥ १६० ॥ अकारान्तात् श्रातिपदिकात् परस्य भिस ऐसादेशो भवति । पृक्षैः । अतिर्ज्रैः सन्निप्रातृलक्षणपरिभापूाया अनिलत्वादतिजसैरिति केचित् इति किम् । अग्निभिः । तपरः किम् । श्रद्धाभिः । अ(न)न्तरावतस्य भिसो ग्रहणादिह न भवति । ब्राह्मणमिस्सा ॥ नेदमदःसरकात ॥ १६१ ॥ इदमोऽदसवाकात् परस्य भेिस ऐसादेशी ग भपति। एभिः । अमीभिः । अकादिति किम् । इमकैः अगुकैः ॥