पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/35

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Rio R. हृदयहारिण्याख्नया छुत्या समेतसू ! ૨૬ क्कचिदवान्तरजातिद्वयोपाधि(योगे) जात्याख्यायामेकस्मिन्नर्थे द्विवचनं बहुवचनं च व्ा मवति । मगधेषु स्तनैौ पीनौ ! स्तनः पीनाः । स्तनः पीनः । कलिङ्गेपु अश्चिणी शुमे । अक्षणि शुभानि । अक्षि शुभम् । gf अस्मद, इयोश्धविशेपणे ॥ १५४ ॥ अस्मद एकस्मिन्नर्थे द्वयोश्चार्थयोर्वर्तमानात् बहुवचनं वा भवति न चेद्विशपर्ण प्रयुज्यते । अहं ब्रवीमि । वयं ग्रूमः । आवां ब्रूवः । अविशेपण इति किम् । अहं देवदती ब्रवीमि । आवां गाग्र्ये त्रूवः ॥ युष्मदः पूजायाम् ॥ १५५ ॥ युष्मद एकस्मिन्नयें द्वयोन्ध पूजायां विपये बहुवचनं वा भवति । त्वं में गुरुः । यूर्य मे गुरवः । पूजायामिति किम्। त्वं गच्छ । युवा गच्छथः । अन्येभ्योऽपि दृश्यते ॥ १५६ !! अन्येभ्योऽपि च प्रातिपदिकेभ्य एकस्मिन्नर्थे पूजायामपूजायां च बेहुर्वचनं दृश्यते । अार्यमिश्राः | तातपादाः ! गुरवो जानन्ति ] अपः

  • दारा: बिपीं इति ॥

फल्गुनीधोष्ठपदावेशाखाभ्यो नक्षत्रे ॥ १५७ ॥ फल्गुन्यादिश्य एकस्मिन्नर्थे द्वयेश्चाथैर्योर्बहुवचनं वा भवति नक्षत्रविषयश्चेत्। प्रयोगः । कदा पूर्वी वा उत्तरा वा फल्गुनी । कदा फल्गुन्यौ । कदा फल्गुन्यः ॥कदा पूर्वी उत्तरा वा प्रोgपद ! कदा प्रेोष्ट्रपदे । कदा ओष्ट्रपदः । कदा विशाखा । कदा वैिशाखे ! कदा विशाखा: ! पर्यंग्याणामपि भवति । कदा पूर्व भाद्रपदे। कदा पूर्वी भाद्रपदाः । नक्षत्र इति केिम I फल्गुन्यी माणक्केि !! तिप्यपुनर्वस्थोर्नक्षत्रद्वन्द्रे बहुवचनस्य डिवचर्ने निõqቑ( ክ &ፃረ ህ