पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/34

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*く सरस्वतीकण्ठाभरणं [সংযোe ই एव परुषो भवति न विकृत्याश्रयः ।। *यथा च सद्दीभवति ब्राह्मणाः महद्रुमूतश्धन्द्रमा इति प्रकृत्याश्रयं बहुवचनमात्वं च न भवांतं ॥ एकद्विबहुप्वेकवचनडिवचनबहुवचनानि 1 & 2 & सुपां तिङां च विभक्तीनां त्रीण श्रीणि वचननिष्कूचनद्विवचनघहुवचनान्येकैकश' इति संज्ञितानि । एषामर्थनियम किपते । एकद्विबहुघ्त्रर्थेषु यथासह्वयं सुपां तिडां च एकवचूनद्विवचूनहुवचनाने कमीदयश्चापेरे विभक्तीनामर्थीः ।। तत्र कर्मादावेकस्मिनू एकवचनमवू द्वैिवचनोमेव बहुपु घहुवचनमेव । यत्र सल्लया भर्त तपूg: अव्ययेभ्यस्तु निस्संङ्ख्येभ्यः सामान्यविहिता: स्वादयो विद्यन्त एखें पंचति qचतः पचन्ति । वृक्षः वृक्षौ दृक्षा* li जात्याख्यायामेकस्मिन् बहुवचनमसँख्याप्रयोगे वा [በ &ኳጻ በ जातेरेकत्वादकवचने प्रासे विकल्पेन बहुवचन विधीयते । जातेराख्या जात्याख्या। तस्यमेकस्मिन्यें वा बहुवचनं भवति, न चेतू तद्विपयैका सतथा प्रयुज्यते । सम्पन्नो यवः। सम्पन्ना यवाः। सम्पनी वीहिः। सम्पन्ना प्रीहयः ॥ झप्पूखैवया ब्राझणः प्रत्युत्येयः । प्रपूर्ववयसेो ब्राह्मणाः प्रत्युत्थेयाः ! जातिग्रहणं किम् । देवदत्तः यज्ञदत्तः । श्राख्याग्रहणे किम् । कश्यपप्रकृतिः काश्यपः । भवत्मयं जातिशब्दो, नत्वनेन जातिराख्यायते । किं तर्द्दि । (पञ्चति ? प्र)कृतिः । एकस्मिन्निति किम् । सम्पन्नौ व्रीहियवौ । अर्सङ्घयाप्रयोगे इति किश् । एको प्रीहिः सम्पन्नः सुभिक्षु करोति । घकञ्चिद् द्दिवचनं च ॥ १५३ ॥ ' 'ह' धामनधिकरणजातीययोः' (६-३-५६) इति सूत्रस्य वृत्ती - A T पदम =नरी कारस्वेचमाह - 'अभूततद्भाव स्पिर्यिधीयते । 3भूतद्भवश्ध फ: । ऋारप्र्य

अभुत्पतुमना भावः ! तन्न प्रकृतिः यत्रं, न विकृतिः । तथाच *सङ्घीf সদস্য: पर्युगपति रतन:' 'भवं व सम्पशते देवद्भवतीति प्रकृरयाश्रयेण बहुवचनप्रथमपुरुपी दायेते, न विङ्गायाधयेण एक्पचनमध्यमपुरुपी' इ१ि।