पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/298

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ኛ፯ዪ सरस्वतीकण्ठाभरणं [अध्य!० • • प्रदीप्यं प्रदीपयेम् ! यवापूप्यं यवापूपीयम् । व्रीहितण्डुल्यं व्रीद्दितण्डुलयम् । तण्डुलकिण्व्यें तण्डुलकिण्वीयम् । अक्षावकारेभ्यस्तदर्यपरवश भवति यवसुरीयं पिgसुरयिम् । अत एवापूपाद्यभावकाराणां पृथग्ग्रहणमर्थवद् भवति । तस्मै हितम् ॥ १९० ॥ चतुर्थ्यन्ताद्धितामेत्यर्थे यथाविद्दितं प्रत्ययो भवति । वत्सेभ्यो हितः य रसंीयः ! अपत्सीयः । फरमंीयः ! अकरभीयः ! पटव्यम् । मृद्व्यम् । गव्यम् ॥ हविष्यम् ॥ न राजाच्चार्यवृपन्ब्राह्मणेभ्यः ॥ १९.१ ।। DBDBDMMuBDu DDD DD 0 DB uTDDu SYYS यय हितम् । वृष्णे द्दितम् । ब्राह्मणाय हितम् ॥ शरीरावयवाद् यत् ॥ १९.२ ॥ शरीरावयववाचिनस्तस्मै हितमिल्यर्थे यत्प्रत्ययो भवति । दन्तेभ्यो • हितं दन्स्यम् । कर्ण्यम् ! कण्ठ्यम् l ओष्ठयम् । तदन्तविधिना राज दन्त्यम् । नाभये हितं नाभ्याम् l शङ्खेनाभ्यम् ! देहांशत्वान्नभादेशो न भवति !i खलयवमाषतिलवृषव्रह्मरथेभ्यः ।। १९३ ॥ खलादिभ्यस्तसै। हितमित्यर्थ यत्प्रत्ययो भवति । छस्यापवादः । खलाय हितं खल्यम् l यव्यम् । माप्यम् ! तिल्यम् । वृष्यम् । ब्रह्मण्यम् । रयाय द्दिता रथ्याः । तदन्तविधिना कृष्णतिल्यम् । राजमाप्यम् ॥ ' अजाविभ्यां. थ्यन् ॥ १९४ ॥ TT आभ्यां तस्मै हितमित्यर्थ थ्यन्प्रत्ययो भवति । अजाभ्यो हिता अजथ्या यूतिः । अविथ्या । भोगान्तात्मनः खः ॥ १९५ ॥ भोगशब्दान्तेभ्य अात्मनश्च तस्मै हितामित्यर्थे खश्प्रत्ययो भवति’ ! छस्यापवादः l मातृभोगीणः । पितृभोगीणः । राजभोगीणः । अचार्यभोगीणः । अस्मिननः । अनात्मननः ।