पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/297

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृदयहारिण्याख्यया कृत्या समेतम् । २९३ q o R.) त्ययो भवति। नकारश्वान्ता ভূত্বতন্তু प्राक्क्रीतीयेष्वर्थपु-यत्प्र देशो भवति । ऊधसे हितमूधन्यमl शुनः सम्प्रसारणं दीर्घश्च वा ॥ १८६ ॥ श्धन्शब्दात् प्राक्कीतीयेप्तर्थेषु यत्प्रत्ययः सम्प्रसारणं दीर्घश्चास्य वा भवति । शुने हितं शूल्यं शुन्यम् t कम्बलात्, संज्ञायाम् । .१८७ ॥ येष्वर्थपु संज्ञायां यस्प्रत्ययो भचति ! कम्बलश६॥ प्रकक्रीतो छस्यापवादः । कम्बल्यमूर्णापलशतम् । संज्ञायामिति किम् । कम्बलीया ऊर्णः |ll हविभ्यों वा ॥l-१८८ ॥ हविर्विशेषवाचिभ्यः प्राक्क्रांतीयेश्वर्येयु -यत्प्रत्ययो वा भवति । अामिक्षायै इदम् अ|ामिक्ष्यम् । आगिक्षीयम । पुरोडाशय इमें पुरोडाश्यास्तण्डुलः । पुरोडाशीयाः * हधि२शव्दI गवादिपाठानित्यंमेय यत्नू भवति l द्वीपाश्वपत्रस्थूणालामुसलूक्द्कर्ण पेौद দাবাদীঘনত্ত্বন্তষ্কিন্দ্ৰাহ্মবিস্কািফজুল በበ & ረ% በ तीयेष्पर्थेषु यत्प्रत्ययो वा भवति। यूपाय इदं यूयं यूपादिभ्यश्व प्राक्-ld काष्ठ यूपीयर्भ । दीपाय हिर्तदीप्ये वेश्म दीपीयम् । अवाय' हितमश्व्यम् fीयम् । स्थूणायेदं स्थूण्र्य दारु स्थूणीयम् । अर्गल्यम् अश्वीयम। पत्र में पने अर्गलीयम् । मुसल्य मुसलीयम् । कटकायेद कठकयं कटकीयम् । `कर्णवेष्टक्यं -कर्णवेष्टकीयम् । अपूपेभ्य इदमपूप्यमन्नम् अपूपम् । सूप्यं ভাষায় । শ্ৰীহস্যন্ম জীবণুলিলন্ত । पृथुकेभ्य .इमे पृथुक्य-व्रीहयः पृथुकीयाः ॥ अभ्युष्याः अभ्युर्पय: । अपष्याः कलापः अपोपीयाः तण्डुल्याः शालयः तण्डुलीयाः । किण्व्यास्तण्डुलाः किण्वीयाः । अन्नत्तण्डुलाः श्रपीयाः । पिष्टयाः पिष्टीयाः । तदन्तविधिना =