पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/296

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R&R सरस्वतीकण्ठभरणं [अध्या० ४• समानोदरशब्दात् सप्तम्यन्तात् शयित इत्यर्थे यस्प्रत्ययो भवति ! समाप्नोदरे शयितः सोदर्यः । 'उदरे वा' इति समानशब्दस्य विभापर्या संभवः । प्राकू क्रीताच्छः ॥ १८२ } तेन क्रीते तुल्यादिति वक्ष्यति । प्रागेतस्मात् क्रीतसंशब्दनात् येsर्थस्तेपु छप्रत्ययोऽधिकृतो वेदितव्यः । वक्ष्यति- तस्मै हितम् । चत्सेम्यो हितः वत्सीयो गोधुकू । (शब्दे ?वत्स)भ्यो न हितः अवत्सीयः । एर्व करभीयो देशः। अकरभीयः । उगोहविर्वहिरष्टकामेधासुँग्युगस्खदाक्षरासुरखरदैरविषाध्वकूपेभ्यो यत् ॥ १८३ ॥ उवर्णन्तेभ्यो गवादिभ्यश्च प्रातिपदिकेभ्यः प्राक् क्रीतीयेष्वर्येपु यत्प्रत्ययो भवति । छस्यापवादः । उवर्णान्तात् तावत्---शङ्कवे इदं शङ्कव्यं दारु । पिचव्यः कार्षसः । कमण्डलव्या मृत्तिका । पूर्वविप्रतिषेधाच्च कर्मण्य(ज्ञ् ? ञ) छविकल्पं च बाधते ! सनङ्गव्यं चर्म । चरव्यास्तण्डुलाः । सक्तव्या धानाः ॥ चरुर्हविः । सक्तुरन्नविकार इति (शीं ? छे) घा प्राप्नोति । गवादिभ्यः -- गवे हितं गव्यम् । 'गोराश्च यद्' इति सिद्धे पुनर्चनं तदन्तविधिज्ञापनार्येम् । सुगव्यम् । अतिगव्यम् । हविषे इदं हविष्यम् । भहिँध्यम् । अष्टक्यम् । मेध्यम् । (श्रु ?रु)ग्यम् । युग्यम् । स्खद्यम् । अक्षयैम् l असुर्यम् ! खर्यम् ! दयैम् । विप्यम् ] अध्वन्यम् । कूप्यम् ॥ नाभेर्नभश्चादेहांशात् ॥ १८४ ॥ नाभिशव्दादशरीरावयववाचिनः प्राक्क्रीतीयेष्वर्थेषु यत्प्रत्ययो नभादेशवास्य भवति । (न १ना)भये इदं नभ्यं काठम् । नभ्यमयः । Gने ना)भये हितं नभ्यमञ्जनम् । नभ्योऽक्षः । (अदेहांशादिति किम् ।) नाभये हितं (न ना)भ्यं तैलम् ।] ऊधसो नश्च ॥ १८५ ॥ TSSST LLL LM SM M M LCLL LLLLLLLLSMTLTTLSSSSAA S TAAS SS , R 邓。 H