पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/295

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૦િ છે.] हृदयहाार्रपयाख्यया वृत्त्या समेतम् | २९१ विविश्धपूर्वायाश्च ॥ १७४ ॥ पूिर्वीया विधिपूर्वीयास्तत्र साधुरित्यर्थ ठ+प्रत्ययो भवति । विकेथयाँ साधु वैकधिक । वैधकयेक । जनेजनाभ्यां वादात् ॥ १७५ ॥ 택 जने जन इत्येताभ्या परो यो वादशब्दस्तदन्तात्प्रातिपदेकातू क्षेत्र साधुरस्यर्थ उकप्रत्ययो भवति । जानेयादिक । जानधादिक । वृत्तिसङ्ग्रह(ग)णगुणायुर्वेदवितण्डाभ्यश्च ॥ १७६ ॥ वृत्त्यादिभ्यश्व तन साधुरित्यर्थे ठक्प्रत्ययो भवति । वार्तिकः । साङ्गहिकः । गाणिक' । गोणिक । आयुर्वेदिक । वैतण्डिक ]] गुडापूपसक्तुमांसौदनकुल्मापवेणुभ्यछञ् ॥ १७७ ॥ गुडादिभ्यस्तन साधुरित्यर्थ ठ(क् ?उ}श्रत्ययों भवति । गौडिका इक्षव । अापूपिका गोधूमाः ! साक्तुका यवाः ! मामौदनिकास्स्वेदयः(?) कौस्मापका कलायाः । वैणुका गिरय । समो वाहघातकग्रामेभ्यः || १७८ ॥ सम परे ये पाहादय, तदन्तात्तय साधुर्रत्यर्थे ठा(क?श्)- प्रत्ययो भवति । सावाहेिक । साङ्घातिक । साङ्गार्मिक' । अन्युपेभ्यो वासात् ॥ १७९ ॥ प्रादिस्य परो यो वासशब्दस्तदन्तात्तय साधुरेत्यर्थे ठाक्ष ?छ) प्रत्ययो भवति । प्रावासेक । नैवासेक । औपबासिकः । पथ्यातिथिवसतिस्वपतिभ्यो ढञ् ॥ १८० ॥ पथ्यादिभ्यस्तन साधुरियर्थ ढन्अत्ययो भवति (पधि साधु पाथेयम्। भांतिथेयम् ! वासतेयम् । खापतेयम् | समानोदरे शयितो' यत् ॥ १८१ ॥ १ 'क्' क, पाठ २ 'तरि' ख, ग, पाठ ,