पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/294

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*ዒo सरस्वतीकण्ठाभरणं [अध्या० ४. सभाशब्दात् तत्र साधुरित्यर्थे यः प्रत्ययो भवति । सभायां साधुः सभ्यः ॥ स्खरे विशेषः । प्रतिपञ्चमहाजनाथॆश्वेभ्यो’ जनात् खैञम् ॥ १६८ ॥ प्रत्यादिभ्यः परो यो जनशब्दस्तदन्तात् प्रातिपदिकात् तत्र साधुरित्यर्थे खञ्प्रत्ययो भवति । प्रतिजने साधुः प्रातिजनीनः । पाञ्चजननः । 'महाजनीनः । सार्वजनीनः । वैश्चजनीनः }} समिदंसमपरेभ्यो युगात् ॥ १६९ ॥ समादिभ्यः परो यो युगशब्दस्तदन्तात् (प्रातिपदिकात्) तत्र साधुरित्यर्थे खञ्प्रत्ययो भवति । संयुगे साधुः सांयुगीनः । ऐदंयुगीनः । सा(धु?मयुगीनः । पारयुगीनः । परस्यामुप्यपरेभ्यः कूलात् -१७० ॥ परस्यप्रभृतिभ्यः परो यः कूलशब्दस्तदन्तात् प्रातिपदिकात् तत्र साधुरित्यर्थे खञ्श्रत्यये भवति । पारस्यकुलीनः ! अमुप्यकुलीनः । अस्मादेव निपातात पठया अलुक् । पारकुलीनः ॥ भर्त्तयणः ॥ १७ १ ॥ भक्तशब्दात् तत्र साधुरित्यर्थे णप्रत्ययो भवति ! भक्ते साधुर्भातः शालिः । भक्तास्तण्डुलः । पर्षदो ण्यश्च ॥ १७२ ॥ पर्पच्छब्दात् तत्र साधुरित्यर्थे ण्यप्रत्ययः चकाराण्णश्च ~भवति । पर्पदि साधुः (पार्षेद्यः) । पार्षदः ॥ कथायाष्ठकू ॥ १७३ ॥ कथाशब्दात् तत्र साधुरित्यर्थे ठफञ्प्रत्ययो भवति ! कथयां साधुः घककः । १. *पञ्चवैि' वै पाठः. २. ‘र:' ख' ग. पाॐ.