पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/293

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ४] इदयहाण्यािख्यया वृत्या समेत スく°, हृदयस्य प्रियः ॥ १६° ॥ इत्येतस्मिन्नर्थे यत्प्रययो हृदयशव्दनिर्देशादेव पथरत সিন্ম wN भवति हृदयस्य प्रियः हृद्यः l संज्ञापकं देशादिरिहोच्यते ॥ बन्धने त्वपै ॥ १६१ ll घध्यतेऽनेनेति मन्धनः । ऋपिर्मन्त्रः । हृदयशब्दात् पछ्यन्तात् हृदयस्य बन्धनः I: 1 पन्धने ऋपावभिधेये यत्प्रत्ययो भवति । हृदर्य घध्यते वशीक्रियते येन मन्त्रेण स उच्यतॆ ll मतात करणे ॥ १६ ॥ মনান ঘgঘনাদ পত্নীগণ यत्प्रत्ययो भवति । मतस्य 东吓 मल्यम्ll जनाऽजल्पे ॥ १६३ ll यत्प्रत्ययो भवति । जनस्य जल्पः तत्र साधुः ॥ १६६ ll तत्रेति सप्तम्यन्तात् साधुरित्येतस्मिन्नर्थे यत्प्रत्ययो भवति । कर्मणि साधुः कर्मण्यः । शरण्यः । प्रवीणो योग्यो वा साधुरुच्यते ॥

सभाया यः ॥ १६७ ॥ll 2N.