पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/299

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पं० ४ ) हृदयहाण्यािख्यया वृत्त्या समेतम् । R& पञ्चविश्वाभ्यां जनात् कर्मधारये ॥ १९६ ॥ प्रय विश्व इत्येताभ्यां परी यी जनशब्दस्नदन्तात् कर्मधारये समासे सति तस्मै हितमित्यर्थे खञ्प्रत्ययो भवति । पञ्चजनेभ्यो हेितः पश्चजनीनः । विधजनीनः । कर्मधारय इति किम् ! विधो जनोऽस्य विश्वजनः विश्वेपां फे जनः, तस्मै हितः विश्वजनीयः | सर्वात् ॥ १५७ ॥ सर्वशब्दात् परो यो जनशब्दस्तदन्तात् तस्मै हितमित्यर्थे खञ्प्रत्ययो भषति । सर्वजनेभ्यो हितस्सर्वजनीनः ॥ महतश्च ठञ् ॥ १९८ ॥ मद्दतः सर्वश्च परो यो जनशब्दस्तदन्तात् तस्मै हितमित्यर्थे ठञ्प्रत्ययो भवति ! महाजनाय हितो माहाजनिकः ! सार्वजनिकः ! कर्मधारय इत्येव । महाजनीयः । सर्वाण्णे वा ॥ १५९ ॥ सर्वशब्दात् तस्मै हितमेित्यास्मिन्नर्थे णप्रत्ययो वा भवति । सार्वः । स(र्वै वयः ) पुनः सर्वग्रहणाज्जनादिति निवृत्तम् ॥ पुरुषाङ्त्रू ! २०० ॥ पुरुषशब्दात तस्मै हितमित्ययें दन्प्रत्ययो भवति। पुरुषाय दिर्त पौरुँपयम् । माणवचरकाभ्यां खञ् ॥ २०१ । आभ्यां तस्मै हितमेियथें खञ्क्षत्ययो मवात ( माणवीं(ण:१): परकीणः ॥ (“I:?შ): | तदर्थं विकृतेः प्रकृतौ ।। १०२ ॥ प्रकृतेरुपादानकारणं तस्यैवोत्तरमवस्यान्तरं विक्रीतिः चनश्चतुष्यैन्तात् तदर्थैमित्यर्ये ་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་ भुवāि । तदित्यनेन विकृतिः परामृश्यते । तेन ফ্রিান্ত ঘাঁৰা মৃত্যু ' ' ' , ,