पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/290

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R2S सरस्वतीकण्ठभरण [अध्या० ४. सर्वोत्तरदक्षिणादेः खः ॥ १३८ ॥ सर्वादिपूर्वात् तद्वहतीत्यर्थ खप्रत्ययो भवति । सवैधुरीणः । उत’ रधुरीणः । दक्षिणधुरीणः ॥ एकादेर्लकू च ॥ १३९ ॥ एकशब्दादेः धुरस्तद्वहतीत्यस्मिन्नर्थे यतो लुक् खश्च प्रत्ययो भवति | एकधुरं वहति एकधुरः एकधुरीणः । शकटादणू ॥ १४० ॥ शकटशब्दाद् द्वितीयान्ताद् वहतीत्यस्मिन्नर्थsएप्रत्ययो भवति । शकटं वहति शाकट गौः । हलसीराठ्ठकू ॥ १४१ ॥ इलसीराभ्यां तद्वहतीत्यर्थ ठक्प्रत्ययो भवति । हर्ल वहति हालिकः। सैरिकः ॥ संज्ञयां जन्यः ॥ १४२ ॥ जनीशब्दाद् द्वितीयान्ताद् वहतीत्यस्मिश्नर्थ संज्ञायां यत्प्रत्ययों भवति । जर्नीं वहति जन्या जामातुवैयस्या । जनीशब्देन वधूरुच्यते ॥ विध्यत्यकरणेन ॥ १४३ ॥ द्वितीयान्ताद् विध्यतीत्यथें यत्प्रत्ययो भवति न चेतू करणेन व्य(या?धा) भवति । पदौ विध्यान्ति पद्याः शर्कराः । उरस्याः कण्टकाः । अकरणेनेति किम् । चोरान् विध्यति धनुषा । रिपून् विध्यति शक्त्या ॥ धनगणं लब्धा ॥ १४४ ।। धनगणशब्दाभ्यां द्वितीयान्ताभ्यां लब्धा इत्यस्मिन्नर्थ यत्प्रत्ययो भवति ! धनं लब्ध धन्यः । गण्यः | अन्नाण्णः ।। १४५ ॥ अज्ञादु द्वितीयान्तालन्धर णप्रत्ययो भवति । अन्त्र ठsधा आनः ॥ वशं गतः ॥ १४६ ॥ ال حمض