पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/289

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

gle, 양. हृदयहारिण्याख्यया वृत्त्या समेतम् | *く" प्रतिपिद्धदेशकालवाचिनः सप्तम्यान्त अधीते इत्ययें ठक् प्रत्ययो भवति । श्मशाने अधीते शमाशानिकैः । चातुष्पथिकः । चतुर्दश्यामधीते चातुर्दशिकः । अमावास्यिकः । अदेशकालादिति किम् । छुझे अधीते । पूर्वीहे अधीते ॥ कठिनान्तप्रस्तारर्सस्थानेभ्यो व्यवहराते ॥ १३१ ॥ कठिनान्तेभ्यः মনোৱেস্থানান্য নি স্নায়ক্রতিনিক: | प्रास्तारिकः । ययो भवति । वैशकठिने व्यवह सांस्थानिक: ll निकटश्मशानवृक्षमूलेषु वसति ॥ १३२ ॥ निकटादिभ्यस्तत्र वसतीत्यर्थे ठक्क्षत्ययो भवति। निकटे वसति नैकाटेकः । श्माशानिकः । वाक्षेमूलेक: ll आवसथात छलु ॥ १३३ ॥ थावसथात तन वसतीत्यर्थ मृत्यूप्रत्ययो भवति आवसथिकः आवसथिकी । पकारो ङीपथैः । लकारः स्वरार्थः ॥ समानतीर्थाद् यः ॥ १२° " सतीत्यर्थे यप्रत्ययो मवर्ति ! समानतीर्थ ማsfa )ሉሩi፡ t 'ቭሻ ግ' ኛfa °Tሞ ̊ सभावः । ठकः पूर्णेऽवधिः |l! प्राग्घिताद् यत् ॥ १2*" तस्मै हितमिति वक्ष्यति ! प्रागेतस्मा यत्प्रत्ययोऽधिकृतो वेदितव्यः ॥ तद्दहति युगप्रासङ्गाभ्याम् ॥ १३६ t तदित द्वितीयासमर्थाश्र्या युगप्रासद्धशब्दाभ्यां घद्दतीत्यर्ये यत्प्रं त्ययो भवति । युगं वहति युग्यः । प्रासङ्गघः घुरो ढकू च ॥ १३७ ॥ धूशब्दातू तद्वहतीत्यर्धे ढक्प्रत्ययो भवति । चकारादू यच । धुरं દિતિ વિ går lt द्धितसेशव्दनातू येऽर्यास्तेपु