पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/291

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलमस्यादृढम्यू ॥ १8८ ll र्थे यत्प्रत्ययो भवति यत् तत् मूलशब्दात् प्रयमान्तादयेत्यस्मिन्न प्रथमान्तमदृढ चित त६ भवति । मूलमेपामदृढं मूल्या मुद्भा: 1 मूल्य मापाः । श्लक्ष्णमूला, न सुष्ठं ** इत्यथैः ॥ संज्ञायां धनुष्या ॥ १४९ t धेनुशब्दात संज्ञायां विपये यत्प्रत्यय पुगागमोऽन्तोदात्तता च निपाल्यते। धेनुष्यास्ते ददामि । आ ऋणदानाद् दोहार्थ या प्रदीयते सा धनुर्धनुष्येति भवति ॥ गृहपतिना संयुक्ते ञ्यः ॥ १५° " गृहपतिशब्दात् तृतीयान्तातू संयुक्त इत्यर्थ संज्ञायां जयप्रत्ययो भ मूलेनानाम्ये ॥ १५ ॥ तादानाम्यमेिल्यर्थ संज्ञायां यत्ययो भवति । मूलशब्दात तृतीया' मूलेनानमनीय मूल्यम् । पटादेरादानकारण हिरण्यादि । कर्थ सूनेस्तन्मू ইদানিনা আনন্দনী । যুদ্ধাৱা" गृह्यते तत् तेनानमितं भवति । वयसा च तुल्ये ll १'* ॥ वयशब्दान्मूलशब्दाच तृतीयान्तातू तुल्येऽर्थे यत्प्रत्ययो भवति । घयसा तुल्यो वयस्यः मूलेन तुल्यो मूल्यः पटः l संज्ञायामित्येव । वयस तुल्यो रिपु*l R तुलाबिपैस्तार्यसम्मितवध्येषु በ &ዒጻ በ