पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/29

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० १) इदयहारिण्यास्मया वृत्त्या समेतम। R यजेर्नित्यम् ।। १२८ ॥ यजेर्थातोर्णिजर्यविपये अतिविधाने नित्यमात्मनेपदानेि भवान्त । यजते यजमानः ! पुप्यमित्रो यञ्जत इति ! श्रतिविधानादन्यत्र याजयतेि !। न धातूपपदसंसर्गसामान्योक्तौ ॥ १२९ ॥ धातुनोपपदेन संसर्गण सामान्येन च प्रतिविधानलक्षणस्य प्रयर्थस्योक्तौ सत्यां कर्तर्यात्मनेपदान्नेि न भवन्ति । धातुना, अजां नयति ग्रामम् । अत्राजाकडुंकग्रामकर्मकत्रज्यायामीजादिकर्मकदेवदतकर्तृके प्रेपणे धातुरेव वर्तते । तोक्तार्थत्वाणिच् न मवति । आत्मनेपद तु यया शब्दान्तर५तैौ भवति एवमिहापि स्यादिति निषिध्यते । उपपदेन, पञ्चभेिहैलै झपति मेरौं दोग्धरि स्थिते सर्वशैला धरिर्वी दुदुहुरिति । अत्र प़ञ्चभिर्हलैर्मेरौ स्थित इत्याद्युपपदे सन्निधानाद्धातुः स्वार्थमुत्सृज्य तन्मतिविधानमाचक्षाणो णिजात्मनेपदयोर्निर्मित भवतीति नेिविध्यते । संसर्गण, स्वामदासैौ पञ्चतः ! अत्र पञ्चतिना पक्षसंसर्गात् पाचयेिता च प्रतीयमानी णिजात्मनेपदयोर्हेतुभावं न भजते ! सामान्येन, तस्माद् दीक्षितो न ददाति न प्रचति न हरति न बहत्यावहतिवसत्यादिभ्यो भवेभ्य इतेि ! अव दानदापनयोः पचनपाचनयोईस्णहारणादीनां च सामान्येन प्रतिषेधे तत्सम्प्रतिविधानप्राप्तणिजात्मनेपदं च {न) भवति । अनुपरम्यां कृ5नः ॥ १३० ॥ अमुष्पराभ्यां परात करोतेः सूचनादावथें फलघतेि कर्तेरेि 'पृष्ठे विभापितादिति प्राप्तान्याल्योनेपदानि न भक्न्ति । (अनुकरोति । पराकरीतेि ।} अभिप्रल्यातिभ्यः क्षिपः || १३१ ।। अभिक्षिपति (प्रीतीक्षपति अधेि! ति)क्षिपति माणवकम् । प्रति क्षिपते भक्षमिति । नात्र ििपः प्रतिना सम्बध्यते ॥ प्रह्ः || १६२ ।।