पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/28

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

钦领 सरस्वतीकण्ठाभरण [मध्या० १० अपवदः ॥ १२३ ॥ अपपूर्वाद्वदतेः फलवति कर्तर्यात्मनेपदानि भवन्ति । धनकामोऽस्फुटमपवदते । फलवतीतेि केिमू ! स्वभावतोऽपवदति ॥ समुदाङ्भ्यो यमेरग्रन्थे ॥ १२४ ॥ समुदाइपूर्वाद यमेरग्रन्थे विपये फलवति कर्तयांत्मनेपदानेि भवन्ति। ग्रीहीन् संयच्छते ! (भारमुद्यच्छते) । राज्यमायच्छते । शाङ्पूर्वादकर्मकात स्वाङ्गकर्मकाद्य 'आडो यमहनः' इति सिद्धे तकर्मकार्थ वचनम्। अग्रन्थ इति किम् । वैद्यश्चिकित्सामुद्यच्छत । अनुपसर्गाज्ज्ञः ॥ १२५ ॥ जानातेरविद्यमानोपसर्गात् फलवति कर्तर्यात्मनेपदानि मवति । गां जानीते । अर्थ जानते । अनुपसर्गादिति किम् । स्वर्ग लोर्क s नृाति । फल्वर्तीति किम् । देवदत्तस्य गां जानाति । अकर्मकात् पूर्वे सिद्धे सकर्मकार्य वचनम् । शब्दान्तरगतौ वा ॥ १२६ ॥ फुलवतीत्यादिमियोंपैर्यदुक्तमात्मनेपदं तत् शब्दान्तरेण कर्तृ। फलवतावगत वा भवति । स्वं कर्ट कारयते कारयतोते या। Sitif q र्वे शिरः कण्डूपते कण्डूयतीति वा । त्वशनपर्वदते अपवदतीतेि वा ॥ णिजथें च ॥ १२७॥ णिजर्थवृत्तीर्घतोर्णिची वाथें फलवतेि प्रतिविधा(ना)रुलक्षणे द्योत्ये वर्तमानात् कर्तर्यात्मनेपदानि भवन्ति । पचते पाचयतीति वा । वहते वाइयतीति वा । णिजर्थ इत्युक्तेऽपि णिजर्थविशेपप्रतिविघानं फलवतोऽमिसम्बन्धालभ्यते । तथाहि प्रतिविधानं प्रयोजकविशेषः प्रेपणाध्येषणादिकर्तुव्यापारपूर्वेकाणां प्रयोज्यकर्तृक्रियाणां यदर्थी प्रवृत्तिस्तेन प्रधानफलेन सम्मध्यते । तदिच्छानुविधायिविधानं फलामेति ।