पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/27

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदयहारिण्याख्यया इत्या सगैतर । R लियः पूजाभिभव्रयश्च ॥ ११८ ॥ लियः पूजामिभावयोरर्थयोः प्रलम्भने च वर्तमानात् कर्तयत्मनेपदानि भवन्ति । जटामिरालापयते । पूजामधिगच्छनील्यर्यः । योयनो वर्तिकामुल्लापयते | अमिभूय भूमी लीनां करोतीत्यर्थः । कस्वामुलापयते । विसवादयतीत्यर्थः । पूजादेिष्विति किम् । बालमुलापयति । उत्क्षपतीत्यर्थः { घृतं विलीनयति । द्रवीकरोतीत्यर्थः । मिथ्योपपदात् कृञोऽभ्यासे ॥ ११९ ॥ मिथ्याशब्दोपपदात् करोतेर्ण्यन्तादग्यासे पौनःपुन्ये सति कर्तर्यात्मनेपदानि मवन्ति । पर्द मिथ्याकारयते । मिथ्यादोषदुप्टमस कूटुवारयतीत्यर्थः । श्रात्मनेपदेनैव पौनःपुन्यस्य द्योतितत्वात् अमीक्ष्ण्ये द्विर्वचनं न भवति । मिथ्योपपदादिति किम् । पदं स्वाकारयति । कृञ इति किम् । पदं मिथ्या वाचयति । अभ्यास इति केिम् । सकृत पद मिथ्याकारयति । फलयति ॥ १२० ॥ फलवतीति भस्म्यतिशायने मनुष । प्रधानं यत् क्रियायाः फले यदर्थमसावारभ्यते तत्सम्पन्धितया कर्तरि विवक्षिते ण्यन्ताद्धातोरात्मनेपदं भवति। कारयते पाचयते । फलवतीति किम् । कारय ’ प्रेषु भापितां (?) । पाठे विभाषितात ॥ १२१ ॥ धातूपदेशे य उभयपदिनो धातवस्तेभ्यः फलवति कर्तर्यात्मनेपदानेि भवन्ति । कुरुने पचते । पाठ इति किम् । क्रमते क्रामति । विभापितादेति किम (याति वाति द्रति प्साति । फलवतीति किम्। पचन्ति पावकाः । अत्रदिन प्रधानक्रियाफल कच न सम्धध्यते । ञितः ॥ १२२ ॥ नितः फठवति कर्तयाँत्मनेपदानेि भवन्नि। कण्डूयते । फलदतीले। কঘণ্ডুয়াৰি ৷