पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/26

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ० सरस्वतीकण्ठामरणं अध्या० ३ इह मा मूत्, स्मरति वनगुल्मस्य कोकिलः । स्मरयत्येन वनगुरम इतेि । ययणी कर्मणः कर्तृत्वे गायन्तादात्मनेपदमुच्यते शुष्प्यन्त्यातरे श्रीहयः शोधा' यते न्रीहीनातप इत्यादावाधिकरणादेः कर्तृतायामात्मनेपदं न प्राप्नोतेि इतेि फलवतीति भविष्यति । फलचतब्धान्यत्रार्ग विधिः। तथा मूषयते कन्या, कारयते कटः, लावयते केदारः स्वयमेवेत्यादौ कर्मकर्तरीत्यात्मनेपदम् । अयारोहयते हस्ती स्वयमेवेत्यादौ कथं रुहेः कर्तृस्थक्रियात् । नायं कर्तृस्थक्रियः । तथाहि-- अरोहन्ति हस्तिनं हस्तिपकाः इति न्यग्भवनोपसर्जने न्यग्भावने रुहिर्वर्तते । स यदा न्यग्भवनमात्रवृत्तिस्तदा आरुह्मते हस्ती स्वयमेवेति तृतीयस्यामवस्थायां कर्मकर्तुविपयो भूल्वा पुनर्हस्तिपकव्यापाराविवक्षायामारुह्ममाणं प्रयुञ्जन्त्विति चतुथ्यमवस्थायां णिजन्तो भवति अरोहन्ति हस्तिनं हस्तिपकाः इति । तदाप्यारोहयतिन्यैग्भवनोपसर्जने न्यग्भावने वर्तते । पुनर्यदास्यैव प्रयोजकव्यापाराविवक्षा तदा स्यात पञ्चम्यामवस्थायां युज्यते न वृत्तिः कर्मस्थक्रियात्वमस्तीति कर्मकर्तर्यात्मने • पदमिष्यते । तदुत न्यग्मवनं न्यग्मावनं रुद्दनशब्दे प्रतीयते । न्याग्भावनान्यग्भवनण्यन्तोऽपि(१) प्रतिपद्यते । “अवस्था पञ्चमीमाहुण्र्यन्तान कर्मकर्तरि । *निवृत्तेः प्रेरणाद्धातोः प्राकृतेऽयं नियुज्यते ।।' भीस्मिभ्यां हेतुभययोस्तदर्थे ॥ ११६ ॥ मीस्मिभ्या ण्यन्ताभ्यां हेतस्तदर्थें भये विस्सये च सतेि कर्तयमिनेपदानेि मवन्ति । फलवतोऽन्यत्रायं विधिः । मुण्डो भीएयते । जटिली विसाप्यते । हेतोस्तदर्थ इति किए ! कुधिकया भापयति । रूपेण विस्मापयति । करणादश्च मयविस्मयौ, न हेतु(क? तः) । गृधिध्वञ्च्व्योः प्रलभ्भने ॥ ११७ ॥ गृधिवभिाग्यां ण्यन्ताम्यां प्रलम्मने वचनेऽर्थे वर्तमानाम्यां कर्तयत्मनेपदानि मवृन्ति । फलवतोऽन्यत्रायं विधिः । माणवकं माणवर्क वन्धयते । प्रलम्भन इति किम्। वानं गर्धयति अईि पत्र्यति । परिहरतीत्यर्य: R गर्धयति । प्रलोभयतीत्यर्थः । --“ l-LLL LF - UL

  • 'नियूक्तप्रेरणाद्धातो. प्रकृतेऽथें णिजुच्यते' इति FREER,