पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/25

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

પte &-] इदयहाण्यािल्यया पृत्त्या समेतप्। १९ अजादेरजन्ताचोपसर्गात् पराद् युजेरयज्ञपात्रविपये प्रयोगे कर्नयात्मनेपदानेि भवन्ति । उद्युझे । प्रयुझे । अजाद्यन्तादिति किम् । संयुनक्ति । अयज्ञपात्रेष्वति किम् । यज्ञपात्राणि प्रयुनात्ति ॥ समः ६णुवः ॥ ११३ ॥ समः परात् क्ष्णोतेः कर्तर्यात्मनेपदानि भवन्ति । संक्ष्णुते शस्र्नम् । सम इति किए । क्ष्णीति ॥ मुनक्तेरनवने ॥ ११४ ॥ भुनतेरपालने वर्तमानात् कर्तयात्मनेपदानि भवन्ति। ओदन भुले । भुनक्नेरनवन इति किन्। भुनक्ति पृथिवी राजा । विकरणनिर्देशादिह न भवति । ऊरू निर्भुजति ॥ णेरणैौ यत् कर्म णैौ चेत् स कर्तानाध्याने ॥ ११५॥ ण्यन्ताद्धातोरण्यन्तावस्थायां यत् कर्म ण्यन्तावस्यायां यदि स कर्ता स्यात् तदा अाध्यानात् स्मरणविशेषादन्यत्रात्मनेपदानि भवन्ति । अरोइन्ति हस्तिनं द्दस्तिपकाः ! आरोहयते हस्ती हस्तिपकान् । पश्यन्ति राजानं भृत्याः । दर्शयते राजा भृत्यान् भृत्यैरिति वा ।। णेरिति किम् । अणौ फर्म यस्मिन् णौ कर्तृ तस्मादेव णेर्यथा स्यात् । इह मा भूत् । अरोहतो मनुष्यान् हस्ती स्थल(मा ?मव)रीहयति । अणाविति किम्। हस्तिपकप् आरोहयमार्ण हतिर्ने प्रयुक्ने आरोहयति महामात्र इति द्वितीयण्यन्तान्मा भूत् । इहापि तर्हि न प्रामेोति । गणयति गणं गोपालकः । गणयते गणे गोपाठ्कमिति । णेरणाविति हेतुमत एवेह ग्रहुणं यतः प्राकू कर्म कर्ता व्यगुविद्यते यः तस्य नित्यत्वात्(?) । यत् कर्मेति किम् । करणीं कर्तृत्वे मा भूत् । पश्यन्ति भृत्याः प्रदीपेन | दर्शयति प्रदीपो भृत्यान् । णैौ चेदिति किपू। यत्राणी कर्नूलुं तण्णावेव कर्तृत्वं ततोऽन्यत्र लुनाति केदारं दवद्त्तः। लूयतं केदारः स्वयमेव । तं प्रयुङ्गे, लावयति केदारं