पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/24

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* < ' तावतीकण्ठामर (अथवा ० ३० तिदिश्यते । आशिशिपते । शिशयिपते । दास्या सम्प्रदित्सते । यत् पुनः सन्नत्ययधातुनिमित्तं (तत्) नातिदिश्यते । शेिशत्सति । मुमूर्पति । अत्र हि न शदिमियती एव नेिागेते, किं तहिं, शिल्लद्धलियोऽपि । अनुसन्धादिनेिमित्तमपि यद्विशेषविधानघाधाय प्राङ् न दृष्टं तन्रुतिदिश्यते ! अनुचिकी” पैति । पराचिकोपैति । तितिक्षते जुगुप्सते इत्यादी तु प्रागदृष्टमप्यात्मनेपदमुपदेशलिद्धसामथ्याद् भविष्यति । तिजादीनां हि केवलानामप्रयोगात (न?) स(न)न्तसमुदायार्थमेवात्मनेपदिषूपदेशः कृतः । अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । यद्येवं तितिक्षयति मीमांसयतीत्यत्रापि प्राप्रोति। नैप दोपः। अवयवे कृतं चर गन्ती(१)त्यस्यैव समुदायस्य विशेपक भवति य समुदाय योऽवयवो न व्यभिचरति । सन्न्तं च tigeri तिर्जार्दर्योो न व्यभिचरन्ति, णिजन्तः पुनर्व्यभिचरतीति ॥ स्मृष्ट्टशिभ्यम् ॥ १०७ ॥ स्मृद्दशियां परो यः सन् तदन्तात् कर्तर्यात्मनेपदानि भवन्ति । सुस्मूर्पते दिदृक्षते। अननोज्ञैः ॥ १०८ ॥ अविद्यमानानॊर्जुनुतेर्यः सन् तद्रुन्तात् कूर्तर्यात्मैंनेपदानि भवन्ति । जिज्ञासते घनम् । अननेरिति किम् । (पुत्रमनुजिज्ञासति) ॥ श्रुवोऽनाङ्प्रतेः ॥ १०९ ॥ आशुश्रुपति । प्रतिशुभूपति । अतिशुश्रुपति। शदेः शिति ॥ ११० ॥ शदेः शिद्विपपात् कर्तर्यात्मनेपदानि भवन्ति । शीयते । शितीति किंस् । शत्स्पति । मृङो लुङ्लङोश्च ॥ १११ ॥ मियतेलैल्शेि शिद्विपये च कर्तर्यात्मनेपदानि भवन्ति नान्यत्र । अर्धत । मृपंटि 1 ब्रियते । नियम: किम्। ममार। उपसर्गादजाद्यन्ताद् युजेरयज्ञपात्रेषु ॥ ११२॥