पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/23

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

대e 《..} हृदयहारिण्मास्यया घुस्या समेतपू। ve समस्तृतीयान्तेन युक्तात् कर्तर्यात्मनेपदानि भान्ति। अश्वेन सञ्चरते। तृतीयायुक्तादिति किम्। 'उमै लोको सञ्चरासे इर्म चामु च देवल !” । यद्यप्यत्र करणार्थयोगः (सम्भवति), तथापि तृतीया न भ्रूपत इति मवति प्रत्युदाहरणम् ॥ दार्णश्च सा चेच्चतुर्थ्यर्थे ॥ १०३ ॥ समः पराद् दाणस्तृतीयायुक्तात् कर्तर्यात्मनेपदानि भवति । सा चेत् तृतीया चतुर्थ्यथें वर्तते । दास्या सम्प्रयच्छते । दास्ये ददातीस चेचतुर्थ्य इति किम् । दास्याः संश्रयच्छति ह्युतीयायुक्तदिति किम् । दास्यै सम्प्रयच्छति । अशिष्ट्रव्यवहारे सम्प्रयच्छतेरेव सम्प्रदाने तृतीयाविघानातू प्रशब्दव्यवधानेऽपि भवति ॥