पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/30

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सरस्वतीकण्ठभरणं । [লাজধাe ই, प्रपूर्वीद्वहे फलवृतिकर्तरि प्राप्तान्यात्मनेपदानिन भवन्ति 1प्रवहति।ll परेर्मृषश्च ॥ १३३ ॥ परेः परान्मृषः चकाराद्वद्देश्च फलवति कर्तर्यात्मनेपदानि न भवन्ति I परिमृपति। परिवहति । माणवकं परेि मृपते। घने परिवहत इति ! t परिबृंपियहिभ्यां सम्बध्यते । रमेव्र्याङ्भ्यां च ॥ १३४ ॥ था (व्याङ्ग्य) परेश्च पराष्ट्रमेः ‘कर्तर्यात्मनेभापेभ्य' इति श्रl" त्मोनपदानि न भवन्ति। विरमति । आरमति । परिरति " उपांत ॥ १३५ ॥ उपात् पराद् रोगरात्मनेपदानि न भान्ति !' उपरमति । अन्तर्मावितण्यर्योऽत्र रमिः । पृथग्योगकरणमुत्तरार्थ*" अकर्मकाद्दा ॥ १२६ ॥ उपात परादकर्मकक्रियावचन६ रोमेरात्मनेपदानि वा भवति । उपरमति उपरमते । अणौ चित्तवत्कर्दृकृण्णेः በ ‹ን° በ यधितवत्कर्तृको धातुरण्यन्तोऽकर्मुक्तते_ फलवति कर्तरि प्राप्तान्यात्मनेपदानि न भवन्ति । आते देव भ्रूसयति देवअणाविति किंमू । स्वय दत्तम् । शेते माणवकः । शाययति माणवकं । ቋኒ मारोहयमाणे हस्तिर्न प्रयुझे, आरोहयते । यस्माण्णेः प्राक् कत्र कर्मणा वा योगे दृष्टस्तस्य हेतुमणिचो पेरिति विधग्रहणमिति प्रतिषेधेऽपि प्रल्मासक्तेस्तस्यैव ग्रहणे, न चुरादिणिचः । तेन चेतयमानं प्रत्युझे चेतयतीति श्रुतिश्रेषु एव । चित्तवत्कर्तृकादिति किगू । शॆोपयते, तिर्हीनातपः । अक्रं मैकादिति किम्। कट कुर्वाण प्रयोजयति कर्ट कारयते ॥