पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/287

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ४.] हृदयहारिण्याख्यया वृत्त्या समेतम्। ースく。 छत्रसल्यानृतविशिखायी गुरूपसदनादिवृतिभ्यो CT: [॥ ११९ ॥ll 穹。 प्रथमान्तेभ्योऽस्येति पाठ्यर्थ णप्रत्ययी भय मेिव गुरो सुखहेतुत्यादुपासना छर्वे, तच्छीलमस्य छात्रः । सत्यमापण तच्छीलमस्य सात्यः । एवम"ि" घहुक्षमतया विशिखेव वैिशेिखा शीलमस्येति वैशिखः ॥