पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/286

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*く。 | सरस्वतीकण्ठभरणं [अध्या० ४. वादनमुपचारान्सृदद्धः । स शिल्पमस्य मार्दन्तिकः । एवं पणववादनें शिल्पमस्य पाणविकः । मौरजिकः । वैणिकः ॥ मङ्डुकझईराभ्यामणू च ॥ ११३ ॥ आभ्यां तदस्य शिल्पभित्यर्थ अणप्रत्ययश्चकारात् ठकु च भवति । मड्डुकवादन शिल्पमस्य माड्डुकः माड्डुकिकः । झार्झरः झार्झरिकः ॥ प्रहरणम् ॥ ११४ ॥ प्रथमान्तादस्येति पठधर्थ ठकूप्रत्ययो। भवति । यत् तत् प्रथमासमर्थे प्रहरणं चेत् तद् भवति । असिः प्रहरणमस्य असिकः । प्रासिकः । ঘদিনুষ্ক । ঘাঘতািন্ধঃ ৷ परश्वधाट्ठञ् च ॥ ११५ ॥, , , परश्वधशब्दात् तदस्य प्रहरणमित्यर्थ ठश्प्रत्ययश्वकाराट्टक्र च भवर्तिं । परश्वधः प्रहरणमस्य पारश्चाधिकः । स्वरे विशेपः ॥ शक्तियष्टिभ्यां टीककू ॥ ११६ ॥ | आभ्यां तदस्य प्रहरणमित्यर्थ टीकक्प्रत्ययो भवति । शाक्तीकः । शाक्तीकी। याष्ट्रीक: या टीकी । टकारो डीयर्थः । अस्तिनास्तिदिष्टमिति मतिः ॥ ११७ ॥ अस्त्यादिभ्य इति मतिरस्येत्यस्मिन्नर्थे ठक्अत्ययो मवति । अस्तीति मतिरस्य अस्तिकः । नास्तीति मतिरस्य नास्तिकः ! दिष्टमितिं मतिः रस्य दैष्टिकः । अस्तिनास्तिशब्दौ तिङ्प्रतिरूर्पकौ निपातौ । वचनसामथ्यदख्यातदेव वा प्रत्यय: । नच मतिसत्तामान एव प्रत्यय. । केिन्तहिं । परलोकोऽस्तीति मतिर्यस्य स अस्तिकः । तद्विपरीतो नास्तिकः । दैवैकशरणो दैष्टिकः इति ॥ शीलमपूपादिभ्यो भक्षणादिवृत्तिभ्यः ॥ ११८ ॥ अपूषादिभ्य उपचारात् भक्षणादिवृत्तिभ्यः प्रथमान्तेभ्येऽस्येति पgश्यर्थ ठरूप्रत्ययो भवति । ये ते प्रथमासमर्थाः शीलं चेत् तद् भवति । अपूषभक्षणमुपचारेणापूपस्तच्छीलमस्यापूपिकः । शान्फुलिकः ॥