पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/285

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पां० ४.] हृदयहारिण्याख्यया वृत्त्या समेतए। スとも वि अमु प्र इत्येतेभ्यः परो यो लेपिङ्गृह्यून्रुद्रुः तदन्तात् तस्य धर्म्यमित्यर्थेऽण्प्रत्ययो भवति । विलेपिकायां धम्र्य वैलेपिकए। आनुले पिकम् । प्रालेपिकम् ॥ अवक्रय: ॥ १०७ ll अवक्री(ये ?णी)तेऽनेनेति अपक्रयः क्लसपिण्डफ उच्यते । तन वाच्ये पgथन्ताट्ठकूप्रत्ययो भवति। शुल्कशालाया अवक्रयः शैल्कशालिक:ll शाष्कुलिकः । मौदकिकः । लवणाठ्ठ ॥ १०५ ॥ लवणशब्दात तद पण्यमित्यर्थे ठञ्प्रत्ययो भवति । लवणं पुण्यमस्य लाघणिकीं ! ठक्ठञोः स्वरे विशेपः |ll किसरतगरोशीरहरिद्रगुग्गुळुरथगलनलदर्पणेंभ्यः छन् ॥ ११° t किसरादिभ्यस्तदस्य पण्यमित्यर्थे छन्प्रत्ययो भयति । किम रिक । तगरिक । उशीरिकः। इरिट्रैिक ' पूष्ठ ! स्यगलिक: । नलदिकः। पर्णिकः। पकारो डीपर्थः । किसरिकी। तगरिकी । किसरादयो गन्धजतय: ll शलालुनो वा ॥ १११ ॥ शलाठशब्दात् तस्य पण्यमित्यर्थे छन्झत्ययो या भपति ! यला' लुकः । शलालुकी । शालालुक । शालालुकी । इयमपि गन्धजातिः । शिल्पमृदङ्गदिभ्यो वादनादिवृत्तिभ्यः ॥ ११२ ॥ •• मृदङ्गादिस्य उपृचाराद् वादनादिष्टृत्तिभ्यः प्रथमासमर्थेभ्योऽस्येति ঘgলখ ठक्प्रत्ययो भवतेि । ये ते प्रधमान्ताः शिल्प चैते मवन्ति । मृदझ

  • SLuuuuLS SSDS DS DDD DDD SDDS SDuBuS 0STDuS u LLSS DDS

X