पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/284

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Rao सरस्वतीकण्ठभरण [अध्या० १. सुस्नातादिभ्यो द्वितीयान्तेभ्यः पृच्छतीत्येतास्मिन्नर्थे ठक्प्रत्ययो भवतॆि! सुस्नातं पृच्छति सैस्नातिकः । सौखरात्रिकः । सौखशायकः ॥ प्रभूतादीनाह ॥ १०० ॥ प्रभूतादिभ्यो द्वितीयान्तेभ्य आहेरयस्मिन्नर्थ ठकूल्ययो भवतेिं ॥ प्रभूतमाह प्राभूतिकः। पायतिकः। स्वागतिक । सौवस्तिक: सैौवीमतिकः॥ माशब्द इत्यादिभ्यः ॥ १०१ ॥ माशब्द(मि ?इ)ल्यादिभ्यो वाक्येभ्य आहेत्यस्मिन्नर्थे ठक्क्षययो भवति । माशब्द इत्याह माशब्दिकः। निय: शब्द इत्याह नैत्यशब्दिकः । कार्यशब्दक: ॥ तस्य धम्यैम् ॥ १०२ ॥ षष्ठ्यन्तस्य धर्म्यमित्यर्थे ठक्प्रत्ययो भवति । धर्मादनपेतं धर्म्यम् । शुत्कशालाया धम्र्य शैल्कशालिकम् । आकरेिकम्। आपाणेकम्। गौमिकम् ॥ ऋतेोऽञ् ॥ १०३ ॥ । ऋक्रूरान्तात् प्रातिपादिकात् तस्य धर्म्यमित्यस्मिन्नर्थे अश्प्रत्ययो भवति । ठकोऽपवादः । पेतुधैर्यं पौत्रम् । औद्गात्रम् । प्राशास्नम् । नारम् l ह(तृ ? तु)रणं (वि ?)वक्ष्यति ॥ विशसितृविभाजयित्रेरिण्णिलोपौ च ॥ १०४ ॥ विशुसितृ विभुजयितृ इत्येताभ्यां तस्यु धुर्म्यमित्यर्थेऽप्रत्ययस्तूसू त्रियोगेन विशसितुरिट्रो विभाजयितुर्णिचो लोपो भवति । विशसितुर्धर्म्यं वैशस्रम् । विभाजयितुर्वभाजित्रम् ॥ महिप्पीप्रजावतीयजमाननरानुचारकपुरोहितहोतृमणिपालीभ्योऽण् ॥ १०५ ॥ महिषीत्येवमादिभ्यस्तस्य धम्र्यमित्यर्थेऽण्प्रत्ययो भवति । ठकी” अपवाद । महिया धम्र्य माहिषम् । प्राजावतम् । याजमानस् । नारम् । आनुयारकम् । पौरोहितम्। हौत्रम्। माणिपाठम् । व्यञ्चुप्रेभ्यो लेपिफलयाः ॥ १०६ ॥