पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/283

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ४.1 हृदयहारिण्याख्यया वृत्त्या समेतम् । 3xê°ጳ प्रतिपथमेति ठंश्च ॥ °.३ ॥ प्रतेिथशब्दादू द्वितीयान्तात् एतीत्यर्थ ठन्प्रत्ययश्धकारातूठक च भवति। प्रतिपथमेति प्रतिपयिक । | समवार्यांना समवैति ॥ ९४ ॥ समवायार्थभ्यो द्वितीयान्तेभ्य- समपैतीत्यागिन्नथेँ ठकूम्रत्ययो भवति । समवायान् समवैति सामवायिकः । सामाजिक' ! सामूद्दिकः । समवैति तदवयवो भवतीत्यर्थः ॥ परिपदो पण्यः ॥ ९५ ॥ परिपच्छन्दाद् द्वितीयान्तात् समवैतीत्यर्थे ण्ययग्ययो भवनि । परिपदं समवैति पारिपद्यः ॥ सेनाया वा ॥ ९६ ॥ सेनाशब्दाद् द्वितीयान्तात् प्रमवैतत्ययें ण्यग्रन्चयो वा न्ड f सेनां समवैति सैन्यः । सैनिकः !