पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/282

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

❖x5ሪ सरस्वतीकण्ठाभरणं [मध्या० ४. परिपन्थशब्दाद् द्वितीयान्तात् तिष्ठति हन्ति चेत्यनयोरर्थयोष्ठक्प्रत्ययो भवति। परिपन्थे तिष्ठति हन्ति वा पारिपन्थिकः । चैौरः । अस्मादेव निपातनात् परिपन्थिशब्दोऽव्ययीभावे तत्पुरुपे वा (सा १) पारंपन्थायें सधुः । माथान्तपदव्यनुपदाक्रन्दान् धावति ॥ ८७ ॥ माथान्तेभ्यः पदव्यादिभ्यश्च द्वितीयान्तेभ्यो धावतीत्येतस्मिन्नर्थे ठकप्रत्ययो भवति । दण्डमार्थ धावति दाण्डमाथिकः । शौल्कमाथेक: । माथशब्दः पथिपर्यायः। दण्ड इव माथो दण्डमाथः ऋजुमार्ग उच्यते । पदवीं धावति पादविकः । अनुपदमनुपदिकः । अक्रन्दमाक्रन्दकः । पदान्तप्रतिकण्ठार्थललामं गृह्णाति ॥ ८८ ॥ पदोत्तरपदात प्रतिकण्ठादिभ्यश्ध द्वितीयान्तभ्ये गृह्यातीत्यस्मिन्नाथें ठक्प्रत्ययो भवति । पूर्वपदं गृह्णाति पौर्वपादकः । औत्तरपदिकः । प्रातिकण्ठिकः । अथैिकः । लालभिकः । गर्हम् ॥ ८९ ॥ द्वितीयान्ताद् गृहातीर्यस्मिन्नर्थ ठक्प्रत्ययो भवति । यत् तत् शूह्वाति गर्द्द चेत् तद् भवति ! द्विगुणं गृह्णाति द्वैगुणिकः । त्रैगुणेकः ॥ वृद्देद्वैधुषु ॥ ९० ॥ वृद्धिशब्दाद द्वितीयान्ताद् गृहातीत्येतास्मन्नर्थे ठकप्रत्ययो भवति । घृद्धिशब्दस्य घृधुप् इत्यथमदिशो भवति । वृद्धिं गर्ह्य गृह्णाति वार्धुपिकः ॥ दशैकादशफुसीद्वाभ्यां छन् ॥ ९१ ॥ दर्शकादशशब्दात्। कुसीदास गएँ ग्रहानीलेतस्मिन्यें ठन्मत्ययो मयतेि । दयाभिरेकादश दर्शकादश तान् गृति दर्शकादशिकः ॥ दशैफादशिकी । पकारी दीपथैः । धर्माधर्मं चरति ॥ ९२ ॥ धर्मीधर्मशन्दाम्यां द्वितीयान्ताम्यां घरतीत्यगिक्षर्षे ठरुप्रत्ययो મવીરો ! ધાર્મિઃ । થપાર્મિઃ ॥