पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/281

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[[० ४.] हृदयहारिण्याख्यया मृत्यf समेतम् । RvbW9 फूलिकः आनुकूलिकः । नन्प्रुकर्मको घृतिः तत् कयमर्य कर्ममेघन्धः । क्रियाविशेपणमकर्मकाणां कर्म भापतेि! तमिति पुर्लिङ्गरससन्देहार्यः । सुवे(मि१) सझयालिङ्गकालl: स्वातन्येण भापति ।ll परेर्मुखपाश्र्वाभ्याम् ॥ ८१ ॥ परेः परौ यौ मुखपार्श्वशव्दौ तदन्तात् प्रातिपदिकृद् if(H- थात् वर्तत इत्येतस्मिन्यै ठक्प्रत्ययो भपति । पार्मुिर्ख ai qfigfri: 1 परिपार्ध वर्तते पारिपार्थिकः । さ55filくR l तमिति द्वितीयासमर्यात् उच्छतीत्येतस्मिन्नर्थे ठक्प्रत्पयो भापति ! घदराण्युव्छति घादरिकः । সুগ্ৰাম্যাধিক; ill रक्षति ॥ ८३ ll तमिति द्वितीयासगर्थाद् रक्षतत्येतन्न समाजं रक्षति सामाजिकः । सात्रिदेशिकः । शब्ददर्दुरं करोति ॥ ८४ ll शब्ददईरायां द्वितीयान्ताभ्यां करोनीत्येतस्मिन्नधैं टाप्रत्ययो भवतेि। शब्दं करोति शाब्दिकः। दादुरिकः । पक्षिमत्स्यैमृगाख्याद्वन्ति | °* पक्षिणी मत्स्या मृगl इति य आख्यायन्ते तद्वापेभ्य: शब्देभ्यो द्वि YSz iDDEE JDD YT S kkmOi સ્વાતિ , યા(ટ્રેલિયા)શ્રદ્દર્તિ पर्यायेभ्यो शेिपेग्यूम भानि1शाकुनिकः। মনিষ্ক: । হাক্ষৰিক । हारिणिकः । सौकरिकः । अधानेिद्मान् में ठकप्रत्ययो भवति । मायूरिकः । हन्ति अनिमिपान् तं इति करमान्न मपनि । नैनन्मत्स्येत्यस्य KS विशेषें। 可 વિવિ કવિ (g) साधारां fijtë यथा নিয়া તેના નિધિ વિા રે'