पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/280

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*R\s ზ. - सरम्वतीकण्ठाभरणं [अध्या० ४. याचितात् कन् ॥ ७३ ॥ याचितशब्दात् तेन निवृत्तमिल्यस्मिन्नर्थ कन्प्रत्ययो भवति । याचितन निर्तृतं याचितकम् ॥ संसृष्टम् ॥ ७४ ॥ तेनेति तृतीयासमर्थात् संसृष्टमित्येतस्मिन्नर्थे ३कप्रल्ययो भवति । संसृष्टे संपृक्तं संभिन्नामित्यर्थः । दध्रा संसृष्टं दाधिकम् ॥ चूर्णादिनिः ॥ ७५ ॥ चूर्णशब्दात् तेन संसृष्टमित्येतस्मिन्नर्थे इनिप्रत्ययो भवति । चूर्णेन संसृष्टाः चूर्णिनः अपूपाः । चूर्णिन्येो धानाः ॥ लवणाल्लुकू ॥ ७६ ॥ लवणशब्दात् तेन संसृष्टमित्यर्थे ठको लुग् भवति । लवणेन संसृष्टः लवणाः सूपः । लवणा यवागूः ॥ मुद्रादणे ॥७७॥ मुद्भशब्दात् तेन संसृष्टमित्यर्थे अण्प्रत्ययो भवति । ठकोऽपवादः । मुद्रैः संसृष्टः मैौद्भः । मौद्गी यवागूः ॥ उपसिक्तं व्यञ्जनेभ्थः ॥ ७८ ॥ व्यक्षनवाचिभ्यस्तनोपसिक्तमिलेपतस्मिन्नर्थ ठकप्रत्ययो भवति । दक्षा उपसिक्त'ओदनः दाधिकः । सौपिकः । गौद्विकः । पायसिकः ॥ ओजस्सहोम्भसा वर्तते ॥ ७९ ॥ ओोज.प्रभृतिभ्यस्तृतीयान्तेभ्यो घतैत इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । ओजसा घर्तते औजसिकः । सहसा साहसिकः । अम्भसा अाम्भसिकः ॥ तं प्रत्यनुभ्यामीपलोमकूलेभ्यः ॥ ८० ॥ प्रत्यनुम्यां परे ये ईपलेोमकूलशव्दास्तदन्तेम्यः प्रातिपादिकेभ्यस्त• मिति द्वितीयासमर्थेभ्यो वर्तत इत्यस्मिन्नर्थे ठक्प्रत्ययो भवति । प्रतीपं वर्तते प्रातीपिकः । अान्वीपिकः । (अ) प्रातिलोमिकः । अानुलोमिकः । प्राति.