पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/279

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ४.j हृदयहारिण्याख्यथा वृत्त्या सगैतगू । ۹ اوت अणु कुटिलिकायाः ॥ ६७ ॥ फुटि(लि)काञ्शब्दात् तेन हरतीत्येतस्मिन्नर्थेऽण्प्रत्ययो भवति ! कुटेिलिकाशब्देन कुटिला गतिरग्रे वका च लोहादिमयी सन्दंशाख्या यष्टिरुच्यते । कुटिलिकया हरति कौटिलिकी धृगः। कुटिलिकया हरत्यङ्गारान ቑhጓ፱፻፡ ]! अक्षयूतगतानुगतगतागतयातोपया तपाद्स्वेदनकण्टकमर्दने यो निवृत्ते ॥ ६८ ॥ अक्षद्यूतादिभ्यस्तेन निर्वृत्तमित्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ! अक्षयूतेन निर्चुत्तमाक्षयूतिकस्। एवंगातानुगृतिकए। गातागार्तकए । यातोपयातिकम् । पादस्वेदनिकम् । काण्टकमर्दनिकस्। जङ्घायाः प्रहृतप्रहाराभ्याम् ॥ ६९ ॥ जईाय: प्री यौ प्रहृतप्रहारशब्द तदन्ताभ्या प्रतिपदिकाम्य R निर्युत्तमिल्यस्मिन्नर्थे ठक्प्रत्ययो भवति । जङ्घाप्रह्नतेन निद्वैतं जाद्धाप्रहृतिकम् । जाईाप्रहारिकम् । भावादिमप् ॥ ७० ॥ भाववाचिनस्तेन निर्वृत्तमित्येतस्मिन्नर्थे इमाप्मल्ययो भवति । .px کا في ظ* पाकेन निधैर्त पाकमम } (भे ? से)किमम्। कुट्टमम् । राटेिममू । कत्रेः ॥ ७१ ॥ “ছিল্ক: বিন্দু! ইন্তুষ্ট, নহ’নান দীন নিষ্ঠুভাষিক্সষ্ট হ্যােয়ন্ত্রী भवति । करणेन निर्वृत्तं कृमिम् ! भृविमम् । पविश्रमम् । उपूत्रिमम् । , *ዃ पूर्वण सिद्धे पुनर्विधार्ने तस्य केवलस्य प्रयोगो मा भूदेति । अपमित्यात ककू ॥ ७२ ॥ अपत्येति स्युतान्तात् निर्वृत्तमेित्यस्मिन्नर्थे कळूत्ययो भवति । अपमित्य निर्वृत्तम् आप्प्रमित्यक्ताम् । अपमयेन नििर्वर्त्तितमित्यर्थः ॥ • “শিক্ষা” না, আৰ্হিঃ *==ـــــــــــــــــــــــــــــــــــــــعـ ع-- ---ع ديسمح-دمسك