पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/278

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

❖(9ዩ सरस्वतीकण्ठाभरणं [अध्या०४' वस्नशब्दात्तेन जीवतीलेतस्मिन्नये ठन्प्रत्ययो भवति । वस्नेन जीवति चस्निकः । अायुधाच्छ च ॥ ६२ ॥ आयुधशव्दात् तेन जीवतीलेतस्मिन्नयें छप्रत्ययो भवति। चकाराइंश्च । अयुधेन जीवति अयुधीयः आयुधिक' ॥ व्रातात् खञ् ॥ ६३ ॥ ब्रातशब्दात् तेन जीवतीलेतस्मिन्नथे खञ्प्रत्ययो भवति । नानाजातीया अनियतवृत्तय उत्सेधजीविनः सद्वा ब्रातास्तत्साहचर्यातू तत्कर्मीपेि घ्रातं, तेन जीवति ब्रातीनः ।। ञकारः स्वराथैः वृद्धयर्थध । तेन(ती?) ब्रानीनाभा(र्या?र्य) इति 'तद्वितोऽज्वृद्धिहतुररक्तविकार' इति पुंवद्भावप्रतिषेधो भवति । उत्सङ्गोडुपोटुपोत्पुटपिटकपिटाकेभ्यो हरति । ६४ ॥ उत्सङ्गादिभ्यस्तेन हरतीत्यस्मिन्नर्थे ठक्प्रत्ययो भवति । उत्सङ्गेन हरति औत्सझिकः । औडुपिकः । औटुपिकः । औंत्पुटिकः । पैटाकेकः । पैटाकेिकः ॥ भस्त्राभरटभरणशीर्पभारांसभारेभ्यः ष्ठन् ॥ ६५ ॥ भस्रादिभ्यस्तेन हरतीत्यस्मिन्नर्थे छन्प्रत्ययो भवति । भख्नया हरति भखिकः । भरटिकः । भरणिकः । शीर्पभारिकः । अंसभास्कः । केचिच्छीपेंभारांसेभारेति पठन्ति । शीर्षभारिकः । 'सतम्या घहुलम्' इत्यलुक् । प्रकारो डीपर्थः । भस्त्रिकी भरटिकी। विवधवीवधादृराः ॥ ६६ ॥ विविध धीवध इत्येताभ्यां तेन हरतीत्येतस्मिन्नाथें छन्प्रत्ययो (वा) भवति । विवधिकः विधिकी । वैवधिकः वैवधिकी । ववधिकः भीवधिकी। वैवधिक: वैवधिकी । r- Lullulul, १. 'पोस्पु' क. पाठ:.