पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/277

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዛfe 8.} छुदयहारिण्यास्यया वृत्त्या समेतम् । შv9ხ जालिकः । व्यालिकः । इयासिकः । पादकः । 'हिमहतष्पत्कापियु(१) पद्' इतेि पादस्य पद्धाव: । श्धगणाट्टक्षु च ॥ ५६ ॥ धगणशब्दात् तेन चरतीलेतस्मिन्नर्थे ठन्प्रल्ययो भवति । चकारात् धन् च । धगणेन चरति वागणिकः । श्वाभणिकी । 'वादरि(यू ? नेि)' इति द्वारादिकार्यप्रतिपेधात् आदिवृद्धिर्भवति। श्वगणिकः । श्वगणिकी । वेतनवाहार्धवाहपाद्प्रेपणसुखशाय्यारिफग्वेशशक्तिभ्यो जीवति ॥ ५७ ॥ वेतनादिभ्यः तेन जीवतीलेतस्मिन्नर्थे ठक्प्रत्ययो भवति । वेतनेन iS f& حي ஃ க र्जीवति वैतनिकः । वाहेिकः | अर्धवाहिकः । पादिकः ] प्रेपणिकः । सौखिकः । शाय्यिकः । स्फैजैकः । वैशिकः । शात्तिष्कः (I उपाद् देशवेशहस्तस्थानेभ्यः ॥ ५८ ॥ उप(पूर्वेभ्य ) देशादिभ्यः प्रातेषदैकेग्यस्तेन जीवर्तीत्यस्मित्रूथें ठकप्रत्ययो भवांते । उपदेशेन जीवति औपदेशिकः । औपवेशिकः । औपहस्तिकः । औपस्थानिकः । व्यस्ताच्च धनुर्द्धपण्डात् ॥ ५९ ॥ धनुर्दण्डशब्दातू व्यस्तातू समस्ताच तेन जीवतीयेतस्मिन्नपें ठफ्प्रत्ययो भवति । धनुषा जवित धानुष्कः । दाण्डिकः । धानुदीण्डकः । क्रयविक्रयाट्टन् l ६० ॥ क्रयविक्रयशब्दादू व्यस्तत् समस्ताच तेन जीवतीत्येतस्मिन्यें ठ(फ् ? न्)श्रत्ययो भवति l क्रयेण जीवति क्रयिकः । विक्रयिकः । क्रियविक्रमेिकः । वस्लप्तं ।। ६१ ॥ 21