पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/276

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.9 सरस्वतीकण्ठाभरणं [अध्याँ० ܨܶܪ9ܪ कुळुत्थकेोपधादष्ण ॥ ४९ ॥ कुलुत्थात् ककारोपधेभ्यश्च करणतृतीयान्तेभ्यः संस्कृतमित्येतस्मिन्नर्थेऽण्प्रत्ययो भवति । ठकोऽपवादः । कौलत्थम् ! तैत्तिडीकम् ! दाछरुकसू {! तरति ॥ ५० ॥ करणतृतीयान्तात् तरतीत्यस्मिन्नर्थे ठक्प्रत्ययो भवति । उड्पेन \\शैडुपक• । काण्डgवेन काण्डप्लाविकः । गोपुच्छाठ्ठछ् ॥ ५१ ॥ गोपुच्छशब्दात् तरतीलेतस्मिन्नर्थे ठञ्प्रत्ययो भवति । गौपुच्छिकः । स्वरे विशेपः ॥ द्व्यञ्जनौभ्यां ठन् ॥ ५२ ॥ द्वयचः प्रतिपदिकान्नौशब्दाच तेन तरतीत्येतस्मिन्नर्थ ठन्प्रत्ययों भवति। घंटेन तरति घटिक । घहुकः । चाहुका । नाविकः नाविका ॥ चरति ॥ ५३ ॥ तेनेति तृतीयान्ताद्यरतीलेतस्मिन्नर्थे ठक्प्रत्ययो भवति । चरतिर्गतौं भक्षणे च वर्तते । औष्ट्रिकः ॥ शाकटिकः । (पू? पौ)टिकः । शार्ङ्गबेरिकः ॥ आकर्षात ठळु ॥५४॥ आकर्पशब्दात् तेन चरतीत्यर्थे gन्प्रत्ययो भवति । आकर्षण चरति आाकर्पकः । पकारो ङीषर्थः । अाकर्षिकी । लकारः स्वराथैः । अाकर्प इति हेमपरीक्षार्थ उपल उच्यते । पपश्चाश्वत्थरथजालव्यैश्ालव्यासपादेभ्यः ठन् ॥ [ዘ ዒ'ጳ በ पपीदिभ्यस्तेन चरतीलेतमिझर्थे छन्प्रत्ययो भवति । पकारो ङीषर्थः । पर्पिकः पर्पिकी । अभिकः अश्विकी । अश्वस्थिकः । रथिकः । LLLLLL LSLCLSSLLLL LCLLL LSLSLLLLCMMS LLLLL LLLL SLSLS mm- -i.

  • ध्याणपुंबा' T. TT