पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/275

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ধাe Tঃ- हृदयहारिण्याख्यया वृत्त्यासमेतन् । २७०१ वयगोमयफलेभ्य इति किम् । द्रौवयं खण्डम् । गोमय भस्म । कापित्थो रस, । कथ कपोतस्य मांस कापोतर् । तस्य विष्कारः कांपेोतो रस ! DDuDDS D DD DDD DDDDS DDD D S विकारेऽपि प्रकृतिशब्दो वर्तते ! यथा मुद्रैः शालीन् भुझे ! मुद्भविकारैः शालिविकारानिति गम्यते । गोभिस्सन्नझैं वहति । गोविकारैश्चर्मभिरिति गम्यते । अवयवेऽप्यवयविशब्दो वर्तते । पूर्वे पश्यालाः । ग्रामो दग्धः पटी दग्ध इति । तत्र विकारवृते: प्रकृतिशब्दातू अवयवृत्तेरवयविशव्दाद्य प्रत्ययो भवतेि । विकारविकारोऽपि विकार एव । अवयवावयवोऽप्य वयव एवेति । प्राग्वहतेष्ट्रकू || ४५॥ 'तद्वहति युगप्रासङ्गाभ्यामि’ति वक्ष्यति । प्रागेतस्माद्वहतिसशब्दनाद् येऽर्थास्तेपु ठक्प्रत्ययो वेदितव्यः. ! अक्षेर्जतमाक्षिकम् । दध्ना संस्कृत दाधिकमित्यणादीना सप्तानामुत्सर्गाणा पूर्णो विधिः । तेन जितं करणातू ॥ ४६ ॥ तेनेति करणतृतीयान्तात् जितमित्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । अक्षैर्जितमाक्षिकम् । शलाकाभिः शालाकिकम् । करणादिति किम् । देवदतेन जितम् । करणमेिह प्रसिद्ध यूह्यते । तेन सेनया जितमित्यादी प्रत्ययो न भवति । जयति दीव्यति खनति ॥ ४७ ॥ तेनेति करणनृत्यूसमर्थातू जयति दीव्यति खन्तीत्येतेष्वथें टक्प्रत्ययो भवति ! अक्षैर्जयति दीव्यति अक्षिकः । झालकेकः । त्रेण खनति खानिनक 1 कौदकिक । क्रियाप्रधानवेऽप्याख्यात तद्धित• स्वभावात् साधनप्रधान' । प्रसिद्वकरणग्रहणादङ्गुल्यादौ । भवति । संस्कृतम् ॥ ४८ ॥ तेनेति करणतृतीयासमर्थात् सस्कृतमित्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । सत उत्कर्षाधान सृस्कारः । दध्ना is सस्कृत दाधिकय् । मारिच