पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/274

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० * सरस्वतीकण्ठाभरणं [अर्धया० ४. मूलर्मशुमती 1 बृहती । विदारी | हरिद्रा । आदिग्रहणान्माधवीमुस्तादयो भवन्तिं । फलितस्य पुष्पितस्य वा वृक्षादेः फलं पुप्पं वा विकारोऽवयवश्च भवति । पल्लवितस्येव पल्लवः, मूलं चारम्भकत्वादवयव एव भवति । न वरणपाटलैरण्डाल्वादिभ्यः ॥ ४० ॥ वरणादिभ्यः पुप्पमूलयोर्विकारयोरुत्पन्नस्य प्रत्ययस्य लुप् (वा ?)न विति । वरणस्य पुष्पाणि वारणानेि ! पाटलायू: पाटलानि । एरण्डस्य भूलानि ऐरण्डनि । अल्वाया मूलानि (आस्वानि !) आदिग्रहणाद् Iथादर्शनमन्येऽपि भवन्ति ॥ करवीराशोकचम्पककदम्बादिभ्यो लुफू ॥ ४१ ॥ करवीरादिभ्यः पुष्पे विकारेऽवयवे वा समुत्पन्नस्य प्रत्ययस्य लुग् ावति । करवीरस्य पुप्पं करवीरम् । अशोकन् । चम्पकमू } कदम्भम् । भादग्रहणात् कर्णिकारकोविदारार्दीनि भवन्ति । शिरीषह्नीवेरादिभ्यो वा ॥ ४२ ॥ शिरीपहाँघेरादिभ्यः पुष्पमूलयोर्विकारावयवयोरुत्पन्नस्य लुग्बा प्रवति । शिरीषस्य पुष्पाणि शिरीपाणि । शैरीपाणि । होवेरस्य मूलानि ईीधेराणि । हैमेराणि । आदिग्रहणाद् यथादर्शनमन्येऽपि भवति । sh న్నీ कंसीयपरशव्ययोर्यञञौ लुक् च ॥ ४३ ॥ र्कसाय इदं कंसीयम् । परशवे इदं परशव्यम् । ‘तदर्थं विकृतेः प्रकृतावि'ति कृतयोश्छयतोः कंसीयपरशव्यशब्दाभ्यां तस्य विकार इत्यDD uBDD DuDD DDD S DuDDD Y uDuuDuDDD Du S कंसीयस्य विकारः कांस्यम् । परशव्यस्यायसो विकारः पारशमः ॥ न हॆिरद्रुवयगोमयफलेभ्यः ॥ ४४ ) द्रुवयगोमयफलपर्जितेभ्यः प्रातिपदिकेभ्यो विकारावयवयोर्द्विः प्रत्ययो (न) भवति ! कपोतस्य विकारः अवयवो वा कापेतः | 'तस्य विकारः DDD SDDS mt DDDDDD D S D SDDS S S फावः । ऐणेयः । शामीलः । औीषूकः । कांस्यः । पारशव इति । भद्रु