पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/273

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

to 8. हृदयहारिण्याख्यया वृत्त्या समेतम् । २६९ कुवल्याः फलं कुवलम् । चिदर्याः वदरम् । अनुदात्तादिलक्षणस्याओ लुकु । भलातक्याः मलातकम् । कोपधलक्षणस्याणी लुरु ॥ लक्षन्यग्रोधाश्वत्थेङ्गुदीवेणुवृहतीशिग्रुकर्कन्धुभ्योऽणु ॥ लक्षादिभ्यः फले विकारेऽवयवे वा अण्प्रत्ययो भवति ! अ(न्ति ? झ)- लुकोऽपवादः । लक्षस्य फलं लाक्षम् । नैययोधम्। आश्वत्थन् । ऐङ्गदम्। वैणवन्। वार्हतम् । शैग्रवम्। कार्कन्धवम् । जम्व्वा वा ॥ ३ ॥ जम्बूशव्दात् फले विकारेऽण्प्रत्ययो घा भवति । अ(न्त ब्लुको ऽपवादः । जम्ब्वोः फलं जाम्घवम्।। 1।। हरीतकीपथ्याम्लिकाचिवाद्राक्षामृडीकपिप्पली कणाकोशातकीश्धेतपाक्यादिभ्यः ॥ ३७ ॥ हरीतक्यादिभ्यः फले विकारे समुत्पन्नस्याञ्जादेलैए भवति । हरीतकी । पथ्या । अग्लिका । चिवा। द्रुक्षा। यूद्रक। पिप्पल। ähÜI कोशतकी । श्वेतपाकी । आदिग्रहणाझैतैलाकर्कारुकर्कटीप्रभृतयो भवति ॥ फलपाकशोपिभ्यश्च गोधूमादिभ्यः |ll ३८ ॥ फलपाकेन शुष्यन्ति ये गोधूमादयस्तेभ्यः फले विकरे चावयवे चोत्पन्नस्य प्रल्ययस्य लुपू भवति । गोधूमाः ! मसूराः | मुद्भाः । मापा' । यवाः । तिलाः । फुलुत्था इति ॥ पुष्पमूलेपु मालतीशेफालिकामल्लिकानवमालेकांशुमतीदृहतीविदारीहरिद्राभ्यः ॥ ३९ ॥ पूपेषु मूलेपु च विकारावयवेषु मालल्यादिभ्यो विहितस्य प्रत्ययस्य छुए भवति । मालया पुष्पं मालती । शेफाली । मल्लिका । अंशुमत्या H. H.H. lrı ırılır : नैं, 'तनुभयो।' ऋ पाठ