पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/272

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ኝ8ሩ सरस्वतीकण्ठभरणं ,' ' [अध्या० ४ एणीकोशाडूञ् ॥ २६ ॥ 1 1 ।। एणकोशाभ्यां विकाराघयवयोर्दशप्रत्ययो भवति । ऐणेयं मांसम् । ऐणेयं सक्थि । पुंसस्तावत् प्राणिलक्षणोऽज्ञेव भवति । ऐणं मांसम् ऐणं सक्थि। कोशस्य विकारः कौशेय। वस्र सूवं वा । अनभिधानाद् भस्मादे r P TT + भवति । अप्राण्योपधिवृक्षत्वादवयवे न भवति ॥ पुरुष्पाद्वधे च ॥२७॥ पुरुपशब्दाद् विकारावयवयोर्वधे चार्थे ढज्ञप्रत्ययो मवति। पुरुपस्य विकारोऽवयवो वधो वा पौरुपेयः ॥ ह्योगोदोहात् खञ् हियङ्गुश्चास्य संज्ञायाम् ॥ २८ ॥ होगेोदोहशब्दातू विकारेऽभिधेये संज्ञायां खश्प्रत्ययो हियङ्गुश्चास्यादेशेो भवति । ह्योगोदोहस्य विकारो हैयङ्गुवं नवनीतं धृतं वा ! संज्ञायामिति । होगोदोहस्य विकार उदश्चित् होगोदीहमित्यणेव भवति ll अपेो यञ् वा }} २९ ॥ अएशब्दाद् विकारे यअग्रत्ययो वा भवति । एकाज्लक्षणस्यमयटोऽपवादः । अपरं विकारः अप्यम् अम्मयम् { पयसो यत् ॥ ३० ॥ पयसी विकरे यत्प्रत्ययो भवति । पयसः । द्रोश्च ॥ ३१ ॥ द्रुशब्दाद् विकारावयवयेयैरप्रत्ययो भवति । द्रव्यम् । माने वयः ।। ३२ ॥ ठुशब्दान्माने विकारे वयप्रत्ययो भवति । दुवयं मानम् । फले लुकू ॥ ३३ ॥ विकारावयवयोरुत्पन्नम्य प्रत्ययस्य फले तद्विशेपे विवक्षिते लुकू भवाले । अामलषयाः फलमामलकम् । वृद्धलक्षणस्य मयटो लुझ ।