पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/271

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qTo W.] हृदयहाारीण्याख्यया वृत्त्या समेतम् । ኛጻx9 füይ፲፬ በ ኛ° ህ पिटशब्दात् (अ)सज्ञायां विकारे नित्य गयटप्रत्ययो भवति । अणी ऽपादः । पिष्टमयम् । संज्ञायां कन् ॥ २१ ॥ पिटशव्दात् सज्ञाया विकारे कम्प्रत्ययो भपति । पिष्टस्य सुपर्णादेर्चिकारः पिष्टृकः । ननु संज्ञाया कन्, वक्ष्यलेह्रूँ! नैतदस्ति । स झाल्पादैिवर्थपु। अय तु विकरे । ततश्व सैज्ञाया तैल यापकमित्यादिवदण् मा भूदिति पिष्टात् कन्विधानगर्थवद् भवति ॥ क्रीतवत् परिमाणात् ॥ २२ ॥ ो विकारेsर्थ प्रीत इव प्रत्ययविधिर्भवति । अणाझ' इत्यत अग्रम्य क्रीतार्थे R शांतिफः, तथा शत*य धिकार शल्य, शांतू’ द्वाभ्यां निष्काभ्यां कीत द्विनिष्क द्वेनि(१)किक इति 'द्विधियहवादेपोर्निष्कयोर्पिकारः द्विनिष्क र्निष्कपेिस्ताद् इति विकल्पो न लुकू , तथा द्वय (afa ?f፭å)Rቾች হুৱায়দাযি মননি ৷ शम्याष्ट्लञम् ॥ २2 l शर्माशब्दात् विकारावयवयो(थ्र्फ ?gल)झप्रत्ययो मुवति । शम्या विकार. अवयवो वा शामोली (शममीली?) ।। (प १ट)फारो डीबर्थः । उष्टूद् बुञ् ॥ २४ ॥ , ऽवयवो वा औष्ट्रकम् !! उमोर्णाभ्यां घां ॥ २५ u उष्मा ऊर्णा इत्येता विकारापयवयोर्तुश्प्रत्ययो धा भवति । औमकम् औमन् । और्णकार और्णय्