पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/269

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ४.] हदयहारिण्याख्यया वृत्त्या संमतम् । 3ጳየ4 इन्द्रशब्दात परे ये आलिसादिसायुधशब्दास्तेभ्यस्तस्य पिकारी’ ऽवयव इत्यर्थयोरशप्रत्ययो भवति . . . . . . बर्हिणचपचमरपीयुक्षागवेधुकाट्यामाकेभ्यः ॥१०॥ बर्हिणस्य विकारोऽवयवो पा नार्द्दिण• ! प्राणलक्षणेऽग्नि प्राप्से ! चपेो नाम वेशविशेपस्तस्य पिकार. चापः | अनुदात्तादित्यादश् ! चमरय विकारोऽक्यो वा चामरम् । प्राणिन्यादमेव पैयुक्षः । अनुदात्तादिदित्वादनेव । गवेधुका(श्यामाक)यो. कोपधत्वादाण सिद्वे पुनर्वचन मयदृविकल्पोमा भूदिति। गावेधुकश्वसर्भपति । श्यामाफशब्दान् वृद्वलक्षणी मयट् मा भूदिति । श्यामाकाना विकारः अवययो वा श्यामाफ इति । हेमार्थात् परिमाणे ॥ ११ ॥ हेमार्थयाचिनः प्रातिपादिकातू त्स्य विकार इत्यथें परिमाणेऽभिषेयेऽण्प्रत्ययो भवति । हेम्नो विकारः हैमनो निप्कः । हाटक जातरूपम्। का पीपण तापनीयय ! परिमाण इति किस् । हाटफमयी य.ि । त्रपुजतुनोः पुक् च ॥ १२ ॥ प्रपु जतु इत्येताभ्या तस्यू फ्रि इत्यथे अणूप्रत्यय: पुठ्ठ चा भवति । ओरञोऽपवाद ! त्रिपुणा विकारक्षापुपम् । जातुपस्। मयटवैतयोभौपायामभक्षाचछादनयोः ॥ १३ ॥