पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/267

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(मञ्जुटा)िदयो न भवन्ति !! ' अवयवश्च प्राण्योषधिवृक्षेभ्यः ॥ २ ॥ प्राण्यादिवात्रिम्यः प्रातिपदिकेभ्यस्तस्याप्यवगशब्दात् तस्य पिफार gf चैतयोरर्ययोर्यथाविहितमणादयो मन्ति । तत्र प्रागेभ्योऽन्नं य क्ष्यति । ओषधीभ्यः - मौर्वं काण्डं गंतापं मस्म । वृक्षेभ्यः-कारीरं काग्र्ट कारीरं भस्म । शैरीर्ष काण्इं शैरीर्ष भस्म । इत उत्तरे प्रत्ययाः प्राण्योषधि वृक्षेभ्यो पिकारावयवयोः, मन्येभ्यम्तु वेिकारमाग्रे मयन्नि II वित्वत्रीहिमुद्रमसूग्गेधूमेक्षुवेणुकार्पfपाटी 牙夺之【· रकर्कन्धूभ्योऽणम् ॥ ३ ll त्वादिभ्यः पष्यन्तेभ्यस्तस्य् विकारस्तस्यानिप इत्यर्पपोरगयत्ययो भवति । अनुदात्तठक्षणस्य पाना वृद्धलझुगस्प च मयटीपादः वः । वैणवः । कार्पासः पाटलः । कौरः । कर्कन्धः । पलाशखदिरविकङ्कर्ताशशपास्यन्दनकरीरययासपू. शशिरीपेभ्योऽञ्च ॥ll 8 ll पाशादिभ्यः पgपन्तेम्पो पिकागयपवार्ययोरश्प्रत्यपश्चकाराར་བ་གཞི། ། གང་ཡང་ विकारः अपयो या पाठाशः । गवादिरः । वै ১ । ময়ম: { হ্যাম্বিন; } ခွံ့ရိုး ॥ भञपोः स्वरे विशेषः । यावासः । (पा ? पी)लाशः । कोपधादणी ॥ ५ ॥