पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/266

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सरस्वतीकण्ठाभरणं {अध्या० ४. zzf;&TET | R&B, ) शकलशब्दात् तस्येदमित्यर्थे सह्वादिष्वभिधेयेष्वणूप्रत्ययो वा भवति । शाकलेन प्रोक्तं वदमधीयते विदन्ति (वा) शाकलाः ' तेषां सङ्घः शाकलः । शाकलकः. । एवमङ्क’ घोषः । शाकल लक्षण्म शाकल्कम l पक्षे चरणलक्षणो चुन्न भवति । वहेतुरिट् च ॥ २७० ॥ वद्देः परो यस्तृच तृन्वा तदन्तात् प्रातिपदिकात् तस्येदमित्यर्थे अणुप्रत्ययस्तस्य च वा इडागमो भवति । संक्ोढुरिदं सांवहित्रं स* वोढ्रम् । शरणेऽग्नीधो रञ् धश्च ॥ २७१ ॥ अमीध ऋत्विग्विशेपात् तस्येदमित्यथें शरणेऽभिधेये (अ? र)ञ् प्रत्ययो भवति धश्चान्तादेशः ! अमीध इदं शरणमाग्नीध्रम् । जश्त्वं मां मूदिति तस्यैव धकारः कियते ॥ समिध आघाने पेण्यणू ॥ २७९ ॥ समिच्छन्दात् तस्येदमित्यर्थे भ्राधानेऽभिधेये पेण्यण्प्रत्ययो भ यति । समिध आधीयन्ते अनेन सामिधेन्यो मन्त्रः । सामिधेनी ऋक् । पकारो स्त्रीपर्धः {। इति श्रीदद्वनाथनारायणभट्टाझुद्धृताया सरस्वतीकष्ठाभरगस्य व्याकरणस्य लघुकृतो हृदयहाशियां "ेतुर्पस्याभ्यग्र्यस्य तृतीय: पादः ॥ अथ चतुर्थः पादः । तस्य विकरः ॥ १ ॥ तम्येति पठीसमभद् विकार इत्येतिस्मिन्नर्ष ययापिहितमणादयो भवन्ति । प्रकृतेस्पम्यान्तर विकारः ! फेिमिहोदाहरणम् । अप्राण्पायुदtतमपृद्धं यस्य च गान्यत् प्रतिपदपिधानमस्नि । (अश्मनो विकारः भा*