पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/265

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qto ß.] हृदयहारिण्याख्यया वृत्त्या समेतम् । १६१ गोत्रे यो विहितस्तदन्तातू तस्येदमित्यथें दण्डमाणवान्तेवासिवर्जेिते बुश्रृश्ल्ययो भवति । ग्लुचुकायोनरिर्द ग्लौचुकायन(क)म् । औपगवकम् । नाडायनकम् ! अणोऽयमपवादः । छं तु परत्वाद् चाधते । अदण्डमाण वान्तेवासिष्विति किम् । दाक्षः दण्डः माणवः अन्तेवासी वा इञो ••• लक्षणोऽणेव भवति ॥ R रैवर्तिकश्वापिसिक्षेमवृद्धिगौरग्रीव्यौदमेध्यौदवापिबै" जवापिभ्यश्छः ॥ २६६ ॥ रैवातिकादिभ्यस्तस्येदमित्यर्थे छप्रत्ययो भवति । गोत्रलक्षणस्य युञोऽपवादः । रैवातिकस्यायं रैवतिकीयः । श्चापिसंयः ।। क्षैमवृद्धीयः । गौर- ग्रीवीयः। औदमेधीयः । औदवापीयः । बैजवापीयः । कौपिञ्जलहास्तिपदाभ्यामण ॥ २६७ ॥ अाभ्यामणश्नत्ययो भवति । कुपिञ्जलस्यापत्यं कौपिञ्जलः । हस्ति पादस्यापत्यं हास्ति।(पा ? प)दः । ‘हस्तिनोऽपत्यानी’ति पादस्य पद्भावः । . आभ्यां शिवाद्यणन्ताम्यां गोत्रवाचिभ्यां तस्येदमेित्यर्थ अणुप्रत्ययो भवति । खुञोऽपवादः ! कैपिञ्जलः । हास्तिपदः ॥ सङ्घाङ्कंधोषलक्षणेष्वञ्यञिञः ॥ २६८ ॥ अञन्ताद् यञन्तादिञन्ताच्च प्रातिपदिकात् तस्येदमित्यर्थे सङ्घाङ्गघोपलक्षणेपु प्रत्ययार्थेपु अणूक्षत्ययो भवति । विदानामयं वैदस्स अङ्कः घोघः । बैदं लक्षणम् । गर्गाणामयं गार्गस्सङ्घः अङ्कः घोषः । गार्ग लक्षणम् ! दा(क्षि ? क्षी)णामयं दाक्षः सङ्घः अङ्कः घोषः । दक्षं लक्षणम् । सञ्चादिविति किम । दािना गृहम् । गोत्रादित्येव । वातीयः । अथाङ्कलक्षणयोः को विशेषः । लक्षणं लक्ष्यस्यैव चिह्नमूतं स्वं यथा वेद्य बेदानाम् । अङ्कस्तु स्वामिविशेषज्ञापकः स्वस्तिकादिर्गवादिस्थः न गवाीनां स्वं भवति । अणे णित्करणं ङीबर्थे पुंवद्भावप्रतिषेधार्यं च । वैदी विद्या अस्य बैदीविद्यः ॥ S SuDuDuS SS SDDDS uSBS GSS