पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/262

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

❖ሄጳረ सरस्वतीकण्ठाभरणं [সম্বাe g, क्षुद्राभ्रमरवटरपा(त्र? द)पादछ् ॥ २४८ ॥

      • वातपयः (?) । पुरुषाड्रशू ॥ १४९ ॥ SM पुरुपशब्दात्तेन कृतमित्यर्थ ढअप्रत्ययो भवति । पुरुपेण कृत परुपयम् ॥

कुलालकुम्भकारकर्मारवरुडनिषादचण्डालश्वपाकानडुदुब्राह्मणपरिपदेवराजकुरुसेनासैरन्धीबन्धुभ्यो चुन् ॥ २५० ॥ कुलालादिभ्यस्तेन कृतमित्यस्मिन्नर्थे संज्ञायां वुञ्प्रत्ययो भवति ! कुलालेन कृर्त कौलालकन् । कौम्भकारकम् । कार्मारकम् । वारुडकम् ! नैयादकम् । चाण्डालकम्। शैपाककम्। आनडुहकम् । ब्राह्मणकम्। परेि• यदकन् । दैवराजकस्। कौरवकश् । सैन फ्रम् । सैरभ्रिकन् । वान्धक्कस्। संज्ञाग्रहणानुबृतेर्घटशराबोदञ्घनाद्येव । कौलालकं घटादि ! वारुडकं शूर्पदि । एवमन्यत्राप्यभिधेयनियमो भवति ॥ तस्येदम् ॥ २५१ ॥ तस्येति पष्ठीसमर्थादिदमित्येतस्मिन्नर्थे यथाविहितमणादयो घादयश्च भवति । उपगोरिदमौपगवम् । बार्हस्पत्यस्। प्राजापत्यम् । औत्सम् । औद(प? पा)नन्। दैवम् । गव्यम्। आग्नेयम् । कालेयम् । स्नेणम् । पौस्नम् । राष्ट्रियम् । ग्राम्यमिति । (प्रकृतिप्रत्ययार्थयोः) पठ्यर्थमात्रं तत्सं म्बन्धमात्रं च विवक्षितम्। यदन्यत् लिङ्गसझयाप्रत्यक्षपरोक्षादिकै तत् सर्व मविवक्षितम् देवदत्तस्यानन्तरमित्यादावनभिधानात् प्रत्ययो (न) भवतिl रथाद वोढरेि यत ॥ २५२ ॥ रथशब्दात् पष्ठयन्तात् तस्येदमित्यर्थे यस्प्रत्ययो भवति । यत् तदिदमा व्यपदेश्यं वोढा चेत् स भवति ! ’ रथस्य वोढा रथ्योऽश्वः |ll `h• . , पाठः -