पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/263

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ३.] हृदयहारिण्याख्यया पृत्त्या समेतए । 3Vላዒ टूयी रायोवेंदिा द्विरध्यः । त्रिरथः । द्विगोरप्यनजादित्यान्न लुक । 'प्रातिपदिकेनेति तदन्तविधिप्रतिषेधात सपूर्वीन्न प्राप्नोतीति यचनम् ॥ रथशब्दात्पष्ट्रयन्तात् केवलत्सपूर्वीच तस्येदमित्यर्ये यत्प्रत्ययो भवति । रथस्येदं रथ्यं चक्रं युगम् ! परमरथ्यम् ॥ पत्रादेरञ् ॥ २५'{ ll पत्रपूर्वांदू रथशब्दात् तस्येदमित्यर्थेऽञ्प्रत्ययेो भूपति । पत्रं यानम् । पत्रवाचिनस्तस्यदमित्यर्थे पाद्मेऽभिधेयेऽन्प्रत्ययो भवति । अश्वा• नामयं वहनीयः अ|ाश्धो रथः । रासभः । वाद्म इति केिम् । अधानामिद श्रृङ्खलगाधे रासभमित्यणेव भवति ॥ अध्वर्युपरिपद्भ्यां च ॥ २५७ ॥ अम्प में तस्येदमित्यर्थेऽञ्प्रत्ययो भवति । अणोऽपवादः । अप्योरिदमाध्यर्यवम् । पारिपदम् । हलसीराठ्ठकू ॥ २५८ ॥ हलत्येदं हालिकम् । सैरिकम्॥ न्द्र(शब्दा१ संज्ञक)त् प्रतिपादका(देवापुरादिवृद्धृतपे:- मित्यर्थे वैरेऽभिधेये तुन्प्रत्ययो भवति । पाम्रवमालङ्कायनानामिदं वैरं घाम्रव सालझायनिका। काकेलिकम्पेर्द वर काकोठाके का । एपमहिनgठका श्वसृगालिका । स्वभावतः रुीलिङ्गाः । अगोऽयमपपादः 1 छं तु परत्वाद् "देवायुरादिभ्य इति केिन । देवामुर राशीपुरम् ॥